SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ८९ यादवेन यादवाय यादवात् यादवस्य यादवे एवमन्येऽपि सर्वे । यादवाभ्याम् यादवाभ्याम् यादवाभ्याम् यादवयोः यादवयोः यदुभिः यदुभ्यः यदुभ्यः यदूनाम् यदुषु प्रथमाः [प्रथमे] अथ पूरणप्रत्ययान्ताः लिख्यन्ते । प्रथमः प्रथमौ देववत् । प्रथमा मालावत् । प्रथमं कुण्डवत् । एवं द्वितीयः । द्वेस्तीयः [सि० ७-१-१६५] तृतीयः । त्रेस्तृ, च [सि० ७-१-१६६] चतुर्थः । चतुरः थट् [सि० ७-१-१६३] स्त्रियाम्-चतुर्थी । क्लीबे चतुर्थम् । एवं तुरीयः । पञ्चानां पूरणः पञ्चमः । नो मट् [सि० ७-१-१५९] पञ्चमः पञ्चमौ देववत् । स्त्रियां पञ्चमी नदीवत् । पञ्चमं वनवत् । . षष्ठौ . .. षष्ठी । .. षष्ठम् । .. सप्तमः सप्तमी अष्टमः . ... अष्टमी नवमः नवमी दशमः दशमी । एकादशः एकादशी । पञ्चमाः षष्ठाः । . सप्तमम् । अष्टमम् । नवमम् । दशमम् । एकादशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy