________________
सप्टेम्बर २००९
८९
यादवेन यादवाय यादवात् यादवस्य यादवे एवमन्येऽपि सर्वे ।
यादवाभ्याम् यादवाभ्याम् यादवाभ्याम् यादवयोः यादवयोः
यदुभिः यदुभ्यः यदुभ्यः यदूनाम् यदुषु
प्रथमाः [प्रथमे]
अथ पूरणप्रत्ययान्ताः लिख्यन्ते । प्रथमः
प्रथमौ देववत् । प्रथमा मालावत् । प्रथमं कुण्डवत् । एवं द्वितीयः । द्वेस्तीयः [सि० ७-१-१६५] तृतीयः । त्रेस्तृ, च [सि० ७-१-१६६] चतुर्थः । चतुरः थट् [सि० ७-१-१६३] स्त्रियाम्-चतुर्थी । क्लीबे चतुर्थम् ।
एवं तुरीयः । पञ्चानां पूरणः पञ्चमः । नो मट् [सि० ७-१-१५९] पञ्चमः
पञ्चमौ देववत् । स्त्रियां पञ्चमी नदीवत् । पञ्चमं वनवत् ।
. षष्ठौ . .. षष्ठी । .. षष्ठम् । .. सप्तमः
सप्तमी अष्टमः . ...
अष्टमी नवमः
नवमी दशमः
दशमी । एकादशः
एकादशी ।
पञ्चमाः
षष्ठाः
।
.
सप्तमम् । अष्टमम् । नवमम् । दशमम् । एकादशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org