________________
८८
अनुसन्धान ४९
भृग्वत्र्यङिगरस्कुत्सवसिष्ठगोतमेभ्यश्च [२-४-७ का०] भृगोरपत्यानि, ऋष्यन्धकः वृष्णिकुरुभ्योऽण् [ऋषिवृष्ण्यन्धककुरुभ्योऽण् सि० ६-१-६१] भार्गवः
भार्गवौ
भृगवः भार्गवम्
भार्गवौ
भृगून् इत्यादि । अत्रेरपत्यानि- आत्रेयः
आत्रेयौ
२अत्रयः आत्रेयम्० अङ्गिरसः कुत्सस्य वशिष्ठस्य गोतमस्य चाऽपत्यानिआङ्गिरसः
आङ्गिरसौ
अङ्गिरसः कौत्सः
कौत्सौ
कुत्साः वाशिष्ठः
वाशिष्ठौ
वशिष्ठाः गौतमः
गौतमौ
गोतमाः बहुत्वेऽपत्यप्रत्ययस्य सर्वेषु लुक्, शेषं देववत् । अस्त्रियामिति किम् ?भार्गवी
भार्गव्यौ
भार्गव्यः नदीवत् । एवमन्येऽपि । कारकशब्दाः समाप्ताः ।
पाण्ड्यः पाण्ड्यम्
पाण्डवः पाण्डून्
पाण्ड्यौ पाण्ड्यौ ऐक्ष्वाको राघवौ
ऐक्ष्वाकः
इक्ष्वाकवः
"रघवः रघून्
राघवौ
राघवः
राघवम् ... बहुत्वे लुक्, शेषं देववत् ।
यादवः
- यादवम् . . १. बहुत्वे लुग्। ३. पा०. कौत्साः ।
यदवः
यदून्
यादवौ यादवौ
२. लुपि। ४. पा० राघवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org