SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ प्रात्यग्रथिम् मुनिवत् । बहुत्वे देववत् । सं० हे प्रात्यग्रथे हे प्रात्यग्रथी एवं कालकूटि: आश्मकिः प्रात्यग्रथिशब्दवत् । प्रियो वाङ्गो यस्य ययोः येषाम् - असौ प्रियवाङ्गः प्रियवाङ्गम् प्रियवाङ्गेन० सं० हे प्रियवाङ्ग देववत् । अस्त्रियामिति किम् ? कालिङ्गी नदीवत् । गर्गस्याऽपत्यानि - गार्ग्यः गार्ग्यम् देववत् । एवं वात्स्यः प्रात्यग्रथी १. पा० प्रात्यग्रथान् । ३. बहुत्वेऽपत्यप्रत्ययलोपे । पा० गार्गाः । Jain Education International प्रियवाङ्गौ प्रियवाङ्गौ हे प्रियवाङ्गौ कालिङ्ग्यौ गाय गाग्यौ वैदौ वैदौ और्वों 'प्रत्यग्रथान् For Private & Personal Use Only हे `प्रत्यग्रथाः प्रियवाङ्गः प्रियवाङ्गान् हे प्रियवाङ्गाः वात्स्यौ लह्यस्याऽपत्यानि शिवादेरण [ सि० ६-१-६०] वैदः वैदम् और्वः सर्वत्र देववदामन्त्र्येऽपि । प्रिया गर्गा यस्का विदा यस्याऽसौ प्रियगर्गः प्रिययस्कः प्रियविदः । मध्येसमासम् (समासमध्ये) बहुत्वेऽपत्यप्रत्ययस्य लुग् स्यादेव । देवेव । २. पा० हे प्रात्यग्रथाः । ४. पा० शिवादिभ्योऽण् । कालिङ्ग्यः गर्गाः गर्गान् वत्सा: ८७ विदाः विदान् उर्वाः www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy