________________
सप्टेम्बर २००९
प्रात्यग्रथिम्
मुनिवत् । बहुत्वे देववत् । सं० हे प्रात्यग्रथे
हे प्रात्यग्रथी
एवं कालकूटि: आश्मकिः प्रात्यग्रथिशब्दवत् ।
प्रियो वाङ्गो यस्य ययोः येषाम् - असौ
प्रियवाङ्गः
प्रियवाङ्गम् प्रियवाङ्गेन०
सं० हे प्रियवाङ्ग
देववत् ।
अस्त्रियामिति किम् ? कालिङ्गी
नदीवत् ।
गर्गस्याऽपत्यानि -
गार्ग्यः
गार्ग्यम्
देववत् ।
एवं वात्स्यः
प्रात्यग्रथी
१. पा० प्रात्यग्रथान् ।
३. बहुत्वेऽपत्यप्रत्ययलोपे । पा० गार्गाः ।
Jain Education International
प्रियवाङ्गौ प्रियवाङ्गौ
हे प्रियवाङ्गौ
कालिङ्ग्यौ
गाय
गाग्यौ
वैदौ
वैदौ
और्वों
'प्रत्यग्रथान्
For Private & Personal Use Only
हे `प्रत्यग्रथाः
प्रियवाङ्गः प्रियवाङ्गान्
हे प्रियवाङ्गाः
वात्स्यौ
लह्यस्याऽपत्यानि शिवादेरण [ सि० ६-१-६०]
वैदः
वैदम्
और्वः
सर्वत्र देववदामन्त्र्येऽपि ।
प्रिया गर्गा यस्का विदा यस्याऽसौ प्रियगर्गः प्रिययस्कः प्रियविदः । मध्येसमासम् (समासमध्ये) बहुत्वेऽपत्यप्रत्ययस्य लुग् स्यादेव । देवेव ।
२. पा० हे प्रात्यग्रथाः ।
४.
पा० शिवादिभ्योऽण् ।
कालिङ्ग्यः
गर्गाः
गर्गान्
वत्सा:
८७
विदाः
विदान्
उर्वाः
www.jainelibrary.org