________________
अनुसन्धान ४९
'पाञ्चाल: पाञ्चालम् पाञ्चालेन पाञ्चालाय पाञ्चालात् पाञ्चालस्य पाञ्चाले
सं० हे पाञ्चाल स्त्रियाम्
पाञ्चाली इत्यादि नदीवत् ।
पाञ्चालौ पाञ्चालौ पाञ्चालाभ्याम् पाञ्चालाभ्याम् पाञ्चालाभ्याम् पाञ्चालयोः पाञ्चालयोः हे पाञ्चालौ
'पञ्चालाः पञ्चालान् पञ्चालैः पञ्चालेभ्यः पञ्चालेभ्यः पञ्चालानाम् पञ्चालेषु हे पञ्चालाः
पाञ्चाल्यौ
पाञ्चाल्यः
नपुंसके
पाञ्चालम्
पाञ्चाले
पञ्चालानि शेषं पुंलिङ्गवत् । "एवं विदेहः आङ्गवाङ्गः मागधः कालिङ्गः सौरमसः कान्यकुब्जः सर्वेऽपि
देववत् ।
प्रात्यग्रथिः
प्रात्यग्रथी
"प्रत्यग्रथाः १. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति । २. रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य सर्वत्र लोपो भवति A. I A.B. प्रतौ तु सर्वत्र पञ्चालः
पञ्चालौ इत्येतादृशानि रूपाण्येव दृश्यन्ते । C. प्रतौ पाञ्चालाः इति रूपं दृश्यते । ३. C. प्रतो स्त्रियाम्.... पुंलिङ्गवत्, इति सर्वोऽपि पाठो नास्ति । पूर्ववदत्राऽपि पञ्चालीरूपमेव
दृश्यते A.B.I ४. विदेहः आङ्गवाङ्गः कलिङ्गमागधौ प्रत्यग्रन्थि-कालकूटि-अश्मकि-गार्य-वात्स्य-यास्क
लाह्य-विद-और्व-आत्रेय-आङ्गिरस-कौत्स-वाशिष्ठ-गौतम-ऐक्ष्वाक-राघव-काकुत्स्थयादव-कौरव-पाण्डवा एते सर्वेऽपि लिङ्गत्रयेऽपि पञ्चालवद् ज्ञातव्याः । इति शब्दाः समाप्ताः A.B. । अत्र A.B. प्रतिः समाप्ता । C. प्रतौ इयं प्रशस्तिः वर्तते - संवत् १५४४ वर्षे भाद्रवा-सुदि-५ दिने श्रीपूर्णिमापक्षे
श्री श्रीभुवनप्रभसूरिवा० पूर्णकलशस्वहस्तेन लिखितम्। शुभं भूयात्। ५. रूढानां बहुत्वेऽपत्यप्रत्ययस्य सर्वत्र लोपो भवति । पा० प्रात्यग्रथाः इति रूपं वर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org