SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ क्रोष्टु क्रोष्टुना क्रोष्टु क्रोष्टुनः क्रोष्टुनः क्रोष्टुनि सं० हे क्रोष्ट अथ कारकशब्दाः प्रारभ्यन्ते । कुम्भस्य समीपमिति उपकुम्भम् । उपकुम्भम् उपकुम्भम् * उपकुम्भम्, उपकुम्भेन उपकुम्भम् "उपकुम्भात् उपकुम्भम् उपकुम्भम्, उपकुम्भे सं० हे उपकुम्भम् क्रोष्टुनी क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्टुनोः क्रोष्टुनोः हे क्रोष्टनी उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भाभ्याम् उपकुम्भम् Jain Education International 'उपनदि एवं सर्वत्र (२१) । एवमुपवधु -उपकर्तृ-स्वर्-प्रातर् - वाह- अह क्रोष्ट्रनि क्रोष्टुभिः क्रोष्टुभ्यः क्रोष्टुभ्यः क्रोष्ट्नाम् क्रोष्टुषु हे क्रोष्ट्रनि उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भैः उपकुम्भम् उपकुम्भेभ्यः उपकुम्भाभ्याम् उपकुम्भम् उपकुम्भम् उपकुम्भम्, उपकुम्भयो: उपकुम्भम्, उपकुम्भेषु हे उपकुम्भम् हे उपकुम्भम् For Private & Personal Use Only ८५ अव्ययस्य सर्वा विभक्तयो लुप्यन्ते । १. A. प्रतौ तृ० ए. क्रोष्ट्वा, च० ए. क्रोष्टवे, पं० ष० ए. क्रोष्टोः, ष० स० द्वि० क्रोष्ट्वो:, स० ए. क्रोष्टा, क्रोष्टार इत्येतानि रूपाण्यपि सन्ति । B. प्रतौ तृ० ए. क्रोष्ट्रा, च० ए. क्रोष्ट्रे, क्रोष्टवे, पं० ष० ए. क्रोष्टुः, क्रोष्टोः, ष० स० द्वि. क्रोष्ट्वोः, स० ए. क्रोष्टर, क्रोष्टौ इत्येतानि रूपाण्यपि सन्ति । २.३. A. B. प्रतौ एषः पाठो नास्ति । ४. वा तृतीयासप्तम्योः [ २-४-२ का०] A. । वा तृतीयायाः [ सि० ३-२-३] C. । ५. पा० उपकुम्भम्, उपकुम्भात् । अमव्ययीभावस्याऽतोऽपञ्चम्याः [सि० ३-२-२] C.। ६. वा तृतीयासप्तम्योः [२-४-२ का०] । सप्तम्या वा [ सि० ३-२-४] C. ७. उपनदि... लुप्यन्ते इति सर्वोऽपि पाठो नास्ति । अनतो लुप् [ सि० १-४-५९] C.। www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy