SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८४ [ असुशब्द:- ] 'असवः असून् असुभिः असुभ्यः असुभ्यः असूनाम् असुषु हे असवः [प्राणशब्द:- ] प्राणाः प्राणान् प्राणैः प्राणेभ्यः प्राणेभ्यः प्राणानाम् प्राणेषु हे प्राणाः एवं दारा - लाजा शब्दाः । [क्रोष्टुशब्द:- ] स्त्रियाम् क्रोष्टा क्रोष्टारम "क्रोष्ट्रा, क्रोष्टुना क्रोष्ट्रे, क्रोष्टवे क्रोष्ट:, क्रोष्टोः क्रोष्टुः, क्रोष्टोः क्रोष्टर, क्रोष्टौ सं० हे क्रोष्ट: क्रोष्ट्री क्रोष्ट्रीम् क्रोष्ट्रया कोष्ट्यै क्रोष्ट्रया: क्रोष्ट्रया: क्रोष्ट्रयाम् सं० हे क्रोष्ट्रि "क्रोष्टारौ क्रोष्टारौ Jain Education International क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्टुभ्याम् क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रोः, क्रोष्ट्वोः हे क्रोष्टारौ क्रोष्ट्रयौ क्रोष्ट्यौ कोष्ट्रीभ्याम् क्रोष्ट्रीभ्याम् क्रोष्ट्रीभ्याम् अनुसन्धान ४९ क्रोष्ट्रयोः कोष्ट्रयोः हे क्रोष्ट्यौ For Private & Personal Use Only क्रोष्टारः क्रोष्ट्न्, क्रोष्ट्न् क्रोष्टुभिः क्रोष्टुभ्यः क्रोष्टुभ्यः क्रोष्टृणाम्, क्रोष्ट्नाम् क्रोष्टुषु हे क्रोष्टारः क्रोष्ट्रयः क्रोष्ट्री: क्रोष्ट्रीभिः नपुंसके क्रोष्टु क्रोष्टुनी क्रोष्ट्रनि १. २. A. B. प्रतौ एतानि रूपाणि न सन्ति । ३. प्रतौ त्रिष्वपि लिङ्गेषु रूपाणि न सन्ति । ४. क्रुशस्तुनस्तृच् पुंसि [सि० १-४-९१] तृच् आदेशः । ५. टादौ स्वरे वा [सि० १-४-९२] A। क्रोष्ट्रीभ्यः क्रोष्ट्रीभ्यः क्रोष्ट्रीणाम् क्रोष्ट्रीषु हे क्रोष्ट्रयः www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy