SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ द्वौ अवयवौ यस्याऽसौ द्वयः । द्वयौ द्वयः शेषं देववत् । [त्रयो अवयवाः यस्याऽसौ त्रयः ।] त्रयः त्रयौ शेषं देववत् । "द्वितीय: द्वितीयम् द्वितीयेन द्वितीयाभ्याम् द्वितीयस्मै द्वितीयाय द्वितीयाभ्याम् द्वितीयाभ्याम् द्वितीययोः द्वितीययोः › द्वितीयस्मात् द्वितीयात् द्वितीयस्य द्वितीयस्मिन् द्वितीये स्त्रियां तु द्वितयी, त्रितयी, चतुष्टयी, पञ्चतयी, द्वयी, त्रयी नदीवत् । नपुंसके तु द्वितयम्, त्रितयम्, चतुष्टयम्, पञ्चतयम्, षट्तयम्, द्वयम्, त्रयम्, कुण्डवत् । द्वितीयौ द्वितीयौ "स्त्रियाम् - द्वितीया, मालावत्, ङित्कार्यं च । [ नपुंसके - ] द्वितीयम् कुण्डवत् । एवं तृतीयः, तृतीया, तृतीयम् । १. A. B. प्रतौ द्वौ ... देववत् - इति सर्वोऽपि पाठो नास्ति । द्वित्रिभ्यामयट् वा [सि० ७-१-१५२] इत्यनेन अयट् । २. A. B. प्रतौ एषः पाठो नास्ति । द्वये, Jain Education International त्रये, द्वितीयस्यै, द्वितीयायै द्वितीयस्याः, द्वितीयायाः द्वितीयस्याः, द्वितीयायाः द्वितीयस्याम्, द्वितीयायाम् द्वया: For Private & Personal Use Only त्रयाः - द्वितीया: द्वितीयान् द्वितीयै: द्वितीयेभ्यः द्वितीयेभ्यः द्वितीयानाम् द्वितीयेषु ८३ ३. A. B. प्रतौ एषः पाठो नास्ति । अणमेयेकण्ननटिताम् [ सि० २-४-२०] इति डीप्रत्यये C.I ४. A. B. प्रतौ एषः पाठो नास्ति । ५. A. B. प्रतौ रूपाणि न सन्ति । द्वेस्तीय: [ सि० ७ - १ - १६५ ] । ६. तीयं डित्कार्ये वा [ सि० १-४ -१४] C. । ७.८.९. A. B. प्रतौ एषः सर्वोऽपि पाठो नास्ति । www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy