________________
सप्टेम्बर २००९
द्वौ अवयवौ यस्याऽसौ द्वयः ।
द्वयौ
द्वयः
शेषं देववत् ।
[त्रयो अवयवाः यस्याऽसौ त्रयः ।]
त्रयः
त्रयौ
शेषं देववत् ।
"द्वितीय:
द्वितीयम्
द्वितीयेन
द्वितीयाभ्याम्
द्वितीयस्मै द्वितीयाय द्वितीयाभ्याम्
द्वितीयाभ्याम् द्वितीययोः
द्वितीययोः
›
द्वितीयस्मात् द्वितीयात्
द्वितीयस्य
द्वितीयस्मिन् द्वितीये
स्त्रियां तु द्वितयी, त्रितयी, चतुष्टयी, पञ्चतयी, द्वयी, त्रयी नदीवत् । नपुंसके तु द्वितयम्, त्रितयम्, चतुष्टयम्, पञ्चतयम्, षट्तयम्, द्वयम्, त्रयम्,
कुण्डवत् ।
द्वितीयौ
द्वितीयौ
"स्त्रियाम् - द्वितीया, मालावत्, ङित्कार्यं च ।
[ नपुंसके - ] द्वितीयम् कुण्डवत् ।
एवं तृतीयः, तृतीया, तृतीयम् ।
१. A. B. प्रतौ द्वौ ... देववत् - इति सर्वोऽपि पाठो नास्ति । द्वित्रिभ्यामयट् वा [सि० ७-१-१५२] इत्यनेन अयट् ।
२. A. B. प्रतौ एषः पाठो नास्ति ।
द्वये,
Jain Education International
त्रये,
द्वितीयस्यै, द्वितीयायै द्वितीयस्याः, द्वितीयायाः द्वितीयस्याः, द्वितीयायाः द्वितीयस्याम्, द्वितीयायाम्
द्वया:
For Private & Personal Use Only
त्रयाः
-
द्वितीया:
द्वितीयान्
द्वितीयै:
द्वितीयेभ्यः
द्वितीयेभ्यः
द्वितीयानाम्
द्वितीयेषु
८३
३. A. B. प्रतौ एषः पाठो नास्ति । अणमेयेकण्ननटिताम् [ सि० २-४-२०] इति डीप्रत्यये C.I ४. A. B. प्रतौ एषः पाठो नास्ति ।
५. A. B. प्रतौ रूपाणि न सन्ति । द्वेस्तीय: [ सि० ७ - १ - १६५ ] ।
६. तीयं डित्कार्ये वा [ सि० १-४ -१४] C. । ७.८.९. A. B. प्रतौ एषः सर्वोऽपि पाठो नास्ति ।
www.jainelibrary.org