________________
सप्टेम्बर २००९
पटुषु
'पटुना पटुभ्याम्
पटुभिः पटुने, पटवे' पटुभ्याम्
पटुभ्यः पटुनः, पटोः पटुभ्याम्
पटुभ्यः पटुनः, पटोः पटुनोः, पट्वोः
पटूनाम् पटुनि, पटौ पटुनोः, पट्वोः सं०हे पटु, पटो हे पटुनी
हे पटूनि एवं गुरु-लघु-मृदु-स्वादु-चारुप्रभृतयः । अथ ऊकारान्ताः । कमललूः पुंसि स्त्रियां च यवलूवत् । नपुंसके'कमललु कमललुनी
कमललूनि कमललु
कमललुनी कमललूनि कमललुना,कमलल्वा कमललुभ्याम् कमललुभिः कमललुने, कमलल्वे कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुनोः,कमलल्वोः कमललूनाम्,कमलल्वाम् कमललुनि,कमलल्वि कमललुनोः,कमलल्वोः कमललुषु सं०हे कमललु,कमललो हे कमललुनी
हे कमललूनि एवमन्येऽपि । कटप्रूः पुंसि स्त्रियां च पूर्ववत् । नपुंसकेकटप 'कटप्रुणी
'कटप्रूणि कटप्रु
'कटप्रुणी 'कटप्रूणि कटप्रुणा, कटवा कटप्रुभ्याम्
कटप्रभिः १. पा० पटुना, पट्वा A.BI २. पा० पट्वे A.B.I ३. कमलूशब्दः A.B.I
४. C.प्रतौ सर्वरूपेषु 'कमलु' इति पाठोऽस्ति । ५. नपुंसके कमललूवत्, पश्चात् प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाःएकद्विवचनयोः
रूपाणि सन्ति C.। ६.८. कटप्रूनी A.B.I
७.९. कटप्रूनि A.B.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org