SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६४ कटप्रुणे, कटप्रुवे कटप्रुणः, कटप्रुवः कटप्रुणः, कटप्रुव: कटप्रुणि, कटप्रुवि सं०हे कटप्रु, कटप्रो * एवं तनभ्रू - सुभ्रूप्रभृतयः । अथ ऋकारान्ताः । "पुंसि कर्तृशब्द: - ६ कर्ता कर्तारम् कर्त्रा सं० हे कर्त: सर्वत्र पितृवत् । 'स्त्रियां तु कर्त्री नदीवत् । नपुंसके कर्तृ कर्तृ ९. कर्तृणा, कर्त्रा कर्तृणे, कर्त्रे कर्तृणः, कर्तुः कर्तृणः, कर्तुः कटप्रुभ्याम् कटप्रुभ्याम् कटप्रुणो:, कटप्रुवो: कटप्रुणोः, कटप्रुवोः हे कटप्रुणी "कर्तारौ कर्तारौ हे कर्तारौ Jain Education International कर्तृणी कर्तृणी कर्तृभ्याम् कर्तृभ्याम् कर्तृभ्याम् कर्तृणोः कर्त्रीः " कटप्रुभ्यः कटप्रुभ्यः कटप्रूणाम्, 'कटप्रुवाम् कटप्रुषु हे कटप्रूणि कर्तारः कर्तृन् हे कर्तारः कर्तृणि कर्तृणि १. पा० कटप्वाम् A.B. ४. पा० एवं सुभ्रूः C.I ५. कर्तृशब्दप्रभृतयः । कर्ता कर्तारौ कर्तारः इत्यादि धातृवत् A.B.। आ सौ सिलोपश्च [२-१-६४ का०] सिलोप, ऋ आ A. I For Private & Personal Use Only अनुसन्धान ४९ २.३. कटप्रूनी A. B. I कर्तृभिः कर्तृभ्यः कर्तृभ्यः कर्तृणाम् ६. ७. धातोस्तृशब्दस्यार् [२-१-६८ का०] इति आर् A ८. स्त्रियां तु नदादि [नदाद्यन्चिवाह्यन्स्यन्तृसखिनान्तेभ्य ई २-४-५० का०] सूत्रेण ईप्रत्यये कर्त्री नदीवत् । स्त्रियां तु स्त्रियां नृतोऽस्वस्रादेर्डी [ सि० २-४ -१] कर्त्री नदीवत् C. । C. प्रतौ प्रथमाया रूपाणि सन्ति शेषं पुंलिङ्गवत् । www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy