________________
६४
कटप्रुणे, कटप्रुवे
कटप्रुणः, कटप्रुवः
कटप्रुणः, कटप्रुव:
कटप्रुणि, कटप्रुवि
सं०हे कटप्रु, कटप्रो
* एवं तनभ्रू - सुभ्रूप्रभृतयः ।
अथ ऋकारान्ताः ।
"पुंसि कर्तृशब्द: -
६ कर्ता
कर्तारम्
कर्त्रा
सं० हे कर्त:
सर्वत्र पितृवत् ।
'स्त्रियां तु कर्त्री नदीवत् ।
नपुंसके
कर्तृ
कर्तृ
९.
कर्तृणा, कर्त्रा कर्तृणे, कर्त्रे
कर्तृणः, कर्तुः कर्तृणः, कर्तुः
कटप्रुभ्याम्
कटप्रुभ्याम्
कटप्रुणो:, कटप्रुवो: कटप्रुणोः, कटप्रुवोः
हे कटप्रुणी
"कर्तारौ
कर्तारौ
हे कर्तारौ
Jain Education International
कर्तृणी
कर्तृणी
कर्तृभ्याम्
कर्तृभ्याम्
कर्तृभ्याम्
कर्तृणोः कर्त्रीः
"
कटप्रुभ्यः
कटप्रुभ्यः
कटप्रूणाम्, 'कटप्रुवाम्
कटप्रुषु हे कटप्रूणि
कर्तारः
कर्तृन्
हे कर्तारः
कर्तृणि
कर्तृणि
१.
पा० कटप्वाम् A.B.
४.
पा० एवं सुभ्रूः C.I
५. कर्तृशब्दप्रभृतयः । कर्ता कर्तारौ कर्तारः इत्यादि धातृवत् A.B.।
आ सौ सिलोपश्च [२-१-६४ का०] सिलोप, ऋ आ A. I
For Private & Personal Use Only
अनुसन्धान ४९
२.३. कटप्रूनी A. B. I
कर्तृभिः
कर्तृभ्यः
कर्तृभ्यः
कर्तृणाम्
६.
७. धातोस्तृशब्दस्यार् [२-१-६८ का०] इति आर् A
८. स्त्रियां तु नदादि [नदाद्यन्चिवाह्यन्स्यन्तृसखिनान्तेभ्य ई २-४-५० का०] सूत्रेण ईप्रत्यये कर्त्री नदीवत् । स्त्रियां तु स्त्रियां नृतोऽस्वस्रादेर्डी [ सि० २-४ -१] कर्त्री नदीवत् C. ।
C. प्रतौ प्रथमाया रूपाणि सन्ति शेषं पुंलिङ्गवत् ।
www.jainelibrary.org