SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६२ नपुंसके तुसुधि सुधि सुधिया, सुधिना सुधिये, सुधिने अथ उकारान्ताः । सुधियः, सुधिनः सुधियः, सुधिनः सुधियि, सुधिनि ३. हे सुधिनी सं० हे सुधि, सुधे एवमुपार्जित श्री यवक्री - त्यक्तहीप्रभृतयः । ५. नपुंसके तु पटु पटु ६. शेषं शम्भुवत् । सुधिनी सुधिनी सुधिभ्याम् सुधिभ्याम् सुधिभ्याम् पटुशब्दः पुंसि शम्भुवत् । ५ स्त्रियाम् - पट्वी पट्ट्ट्यौ पट्ट्यः इत्यादि नदीवत् । विकल्पेन पटुः पटू पटवः पटुम् पटू पटू: पट्वा पटुभ्याम् पटुभिः सुधियोः, सुधिनो: सुधियोः, सुधिनो: Jain Education International पटुनी पटुनी १. धातोरिवर्णो [ वर्णस्येयुव् स्वरे प्रत्यये सि० २-१-५०] इय् A.। सुधीः [२-२-५७ का०] इय् । नामिनो लुग् वा [ सि० १-४ - ६१] सर्वत्र C. I उतो गुणवचनादखरुसंयोगोपधाद्वा [ २-४-५० का० सूत्रस्यवृत्तौ एषः पाठो वर्तते ] इति विकल्पेन ईप्रत्यये A. B. । स्वरादुतो गुणादखरो: [ सि० २-४-३५] इति वा डीप्रत्यये पट्वी नदीवत्, विकल्पे तु धेनुशब्दवत् । नपुंसके तु मधुवत् C. I केचित् स्त्रियां ह्रस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावं विकल्पयन्ति । तन्मते धेनुवत् A.B. सुधीनि सुधीनि सुधिभि: For Private & Personal Use Only अनुसन्धान ४९ सुधिभ्यः सुधिभ्यः सुधियाम्, सुधीनाम् सुधिषु हे सुधी पटूनि पटूनि २. पा० सुधिनाम् A.B.C.I ४. A. B. प्रतौ नास्ति www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy