________________
६२
नपुंसके तुसुधि
सुधि
सुधिया, सुधिना सुधिये, सुधिने
अथ उकारान्ताः ।
सुधियः, सुधिनः
सुधियः, सुधिनः
सुधियि, सुधिनि
३.
हे सुधिनी
सं० हे सुधि, सुधे एवमुपार्जित श्री यवक्री - त्यक्तहीप्रभृतयः ।
५.
नपुंसके तु
पटु
पटु
६.
शेषं शम्भुवत् ।
सुधिनी
सुधिनी
सुधिभ्याम्
सुधिभ्याम्
सुधिभ्याम्
पटुशब्दः पुंसि शम्भुवत् । ५ स्त्रियाम् - पट्वी पट्ट्ट्यौ पट्ट्यः इत्यादि नदीवत् ।
विकल्पेन पटुः पटू
पटवः
पटुम् पटू
पटू:
पट्वा पटुभ्याम् पटुभिः
सुधियोः, सुधिनो:
सुधियोः, सुधिनो:
Jain Education International
पटुनी
पटुनी
१. धातोरिवर्णो [ वर्णस्येयुव् स्वरे प्रत्यये सि० २-१-५०] इय् A.।
सुधीः [२-२-५७ का०] इय् ।
नामिनो लुग् वा [ सि० १-४ - ६१] सर्वत्र C. I उतो गुणवचनादखरुसंयोगोपधाद्वा [ २-४-५० का० सूत्रस्यवृत्तौ एषः पाठो वर्तते ] इति विकल्पेन ईप्रत्यये A. B. । स्वरादुतो गुणादखरो: [ सि० २-४-३५] इति वा डीप्रत्यये पट्वी नदीवत्, विकल्पे तु धेनुशब्दवत् । नपुंसके तु मधुवत् C. I
केचित् स्त्रियां ह्रस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावं विकल्पयन्ति । तन्मते धेनुवत् A.B.
सुधीनि
सुधीनि
सुधिभि:
For Private & Personal Use Only
अनुसन्धान ४९
सुधिभ्यः
सुधिभ्यः
सुधियाम्, सुधीनाम्
सुधिषु हे सुधी
पटूनि
पटूनि
२. पा० सुधिनाम् A.B.C.I ४. A. B. प्रतौ नास्ति
www.jainelibrary.org