________________
सप्टेम्बर २००९
६१
[शुच्याम्]शुचौ शुच्योः
शुचिषु सं० हे शुचे हे शुची
हे शुचयः नपुंसके'शुचि शुचिनी
शुचीनि शुचि शुचिनी
शुचीनि शुच्या शुचिभ्याम्
शुचिभिः 'शुचिने, शुचये शुचिभ्याम्
शुचिभ्यः शुचिनः, शुचेः शुचिभ्याम्
शुचिभ्यः शुचिनः, शुचेः शुचिनो, शुच्योः शुचीनाम् शुचिनि, शुचौ शुचिनोः, शुच्योः
शुचिषु सं० हे शुचे, शुचि हे शुचिनी हे शुचीनि ३अथ ईकारान्ताः ।।
ग्रामणीः पुंस्त्रियोः पूर्ववत् । नपुंसके तुग्रामणि
ग्रामणीनि ग्रामणि ग्रामणिनी
ग्रामणीनि ग्रामण्या, ग्रामणिना ग्रामणिभ्याम् ग्रामणिभिः ग्रामण्ये, ग्रामणिने ग्रामणिभ्याम्
ग्रामणिभ्यः ग्रामण्यः, ग्रामणिनः ग्रामणिभ्याम् ग्रामणिभ्यः ग्रामण्यः, ग्रामणिनः ग्रामण्योः, ग्रामणिनोः ग्रामण्याम्, "ग्रामणीनाम् ग्रामण्याम्, ग्रामणिनि ग्रामण्योः, ग्रामणिनोः ग्रामणिषु
सं० हे ग्रामणि, ग्रामणे हे ग्रामणिनी हे ग्रामणीनि एवमग्रणीप्रभृतयः शोभना धीर्यस्येति बहुव्रीहौ सुधीः । पुंस्त्रियोः पूर्ववत् ।
ग्रामणिनी
१. शुचि शुचिनी शुचीनि-वारिवत् A.B.। २. नामिनः स्वरे [२-२-१२ का०] अनेन नुरागमः A.I ३. अथ ईकारान्ताः पूर्ववत् A.B., पश्चाद् ग्रामणि-इति रूपाणि सन्ति । ४. पा० ग्रामणिनाम् A.B.C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org