SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ 'शुक्लः शुभ्रस्तथा श्वेतो विशदेश्येतपाण्डुराः । अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः ॥१॥ कृष्णनीलासितश्याम-कालश्यामलचेटकाः । ६पीतो गौरो हरिद्राभो रक्तो रोहितलोहितौ ।।२।। एते सर्वेऽपि शुक्लवद् ज्ञातव्याः । अथ आकारान्ताः । कीलालपाः पुंस्त्रीलिङ्गयोः पूर्ववत् । नपुंसकेकीलालपम् कीलालपे कीलालपानि कीलालपम् कीलालपे कीलालपानि इत्यादि वनवत् । एवं सोमपा-शिशुपाप्रभृतयः । अथ इकारान्ताः । शुचिशब्दः पुंसि अग्निवत् । 'स्त्रियां तुशुचिः शुची शुचयः शुचिम् शुची शुचीः शुचिभ्याम् शुचिभिः [शुच्यै]शुचये शुचिभ्याम् शुचिभ्यः [शुच्या:]शुचेः शुचिभ्याम् शुचिभ्यः [शुच्याः]शुचेः शुच्योः शुचीनाम् १. पा० शुक्लशु० A.B.I २. पा० ०दश्वेति० A.B.I ३. पा० ०पाण्डुरः C. ४. पा० ०र्जुना: C.I ५. पा० ०सितः श्यामः C. ६. पा० पीतगौरो C.। ७. पा० शिशुपाः प्रमुखाः C. ८. स्त्रियां तु बुद्धिवत् C. । तत्र रूपाणि न सन्ति । केचित् स्त्रियां वर्तमानस्य शुचिशब्दस्य विकल्पमिच्छन्ति । तन्मते यदा शुचिशब्दः पुंसि स्त्रियां नपुंसके च वर्तते तदा पुनपुंसकयोः वृत्तिर्व्यवच्छिद्यति । स्त्रियां तु स्वत एव प्रवृत्तत्वात् । तेन इस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावो भवत्येव । तथा स्त्रियां बुद्धिवत् A.B.I शुच्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy