________________
सप्टेम्बर २००९ अतिजरसः, अतिजरस्य अतिजरसोः,अतिजरयोः अतिजरसाम्,
अतिजराणाम् अतिजरसि, अतिजरे अतिजरसोः, अतिजरयोः अतिजरेषु
सं०हे अतिजर हे अतिजरसौ, अतिजरौ हे अतिजरसः,अतिजराः स्त्रीलिङ्गे अतिजरा जरावत् । नपुंसके तुअतिजरः, अतिजरसम्, अतिजरसी, अतिजरे अतिजरांसि,अतिजराणि
अतिजरम् ४अतिजरः, अतिजरसम्, अतिजरसी, अजितरे अतिजरांसि,अतिजराणि
अतिजरम् शेषं पुंलिङ्गवत् । सं० हे अतिजरः,अतिजरसम्, हे अतिजरसी,अतिजरे हे अतिजरांसि,अतिजराणि
अतिजरम् अथु त्रिलिङ्गाः लिख्यन्ते ।
"शुक्लः कीलालपाश्चैव शुचिश्च “ग्रामणीः सुधीः ।
पटुः कमललूः कर्ता 'सुमाता स्युस्त्रिलिङ्गकाः ॥१|| तत्र प्रथममकारान्तः । १°शुक्लः शुक्लौ
शुक्लाः इत्यादि पुंलिङ्गे देववत् ।।
१'स्त्रीलिङ्गे मालावत्- यथा- शुक्ला शुक्ले०
१२नपुंसके कुण्डवत्- शुक्लम् शुक्ले० १.४. A.B. प्रतौ एतद् रूपं नास्ति । २.५ C. प्रतौ एतद् रूपं नास्ति । ३. क्लीबे व्याकरणसूत्रम् अतःस्यमोऽम् [सि० १-४-५७] अकारान्तस्य नपुंसकलिङ्गस्य
सम्बन्धिनोः स्यमोरमादेशो भवति । अमोऽकारोच्चारणं जरसादेशार्थम् । पुनर्व्याकरणे जरसो
वा [सि० १-४-६०] अनेन स्यमोविकल्पेन लुग A.I ६. A.B.प्रतौ सम्बोधनस्य रूपाणि न सन्ति । प्रतौ केवलम् अतिजर इत्येकमेव रूपं वर्तते । ७. पा० शुक्लकीला० A.B. ८. पा० ग्रामणीसुधीः A.B.I ९. पा० सुमतो बहुरासनौ A.B. १०. पा० शुक्लः पुंलिङ्गे देववत् C.I ११.१२. A.B. प्रतौ एषः पाठ एव नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org