________________
उदके
"दोः
दोषौ
सप्टेम्बर २००९
यूष्णि, यूषणि, यूषे यूष्णोः, यूषयोः यूषसु, यूषेसु सं० हे यूष हे यूषौ
हे यूषाः 'उदकम्
उदकानि उदकम् उदके
उदानि, उदकानि 'उना, उदकेन उदभ्याम्, उदकाभ्याम् उदभिः, उदकैः उने, उदकाय उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उनः, उदकात् उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उनः, उदकस्य उनोः, उदकयोः उद्नाम्, उदकानाम् उदिन्, उदनि, उदके उनोः, उदकयोः उदसु, उदकेषु सं०हे उदक हे उदके
हे उदकानि
दोषः दोषौ
दोष्णः, दोषः दोष्णा, दोषा 'दोर्ध्याम्, दोषभ्याम् दोभिः, दोषभिः दोष्णे, दोषे दोाम्, दोषभ्याम् दोर्यः, दोषभ्यः दोष्णः, दोषः दोष्णोः, दोषोः दोष्णाम, दोषाम् दोष्णि, दोषणि,दोषि दोष्णोः, दोषोः . दोष्षु, "दोःषु, दोषसु सं०हे दोः हे दोषौ
हे दोषः नपुंसकेदोः
दोषि
दोषि, दोषाणि शेषं पुंलिङ्गवत् । १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
सर्वाणि रूपाणि सन्ति । २. अवमसंयोगा [दनोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] अकार लोप A.I ३. लिङ्गान्तनकारस्य [२-३-५६ का०] नकार लोप A.I ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्याः
सर्वाणि रूपाणि सन्ति । ५. इसुस्दोषां घोषवति रः [२-३-५९ का०] सकार रेफ A.I ६. पा० दोस्सु A.B.C.। ७. A.B.C. प्रतौ नास्ति। ८-९. पा० दोषणी C.I
FREEEEEEN FEE
दोषम्
'दोषी 'दोषी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org