SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५२ श्यकृत्, यकृद् यकृत्, यकृद् यक्ना, यकृता यक्ने, यकृते यक्तः, यकृतः यक्नः, यकृतः यक्ति, यकनि, यकृति सं०हे यकृत्, यकृद् ४. शकृत्, शकृद् शकृत्, शकृद् शकृता शक्ना, शक्ने, शकृते ५. शक्तः, शकृतः शक्तः, शकृतः शक्ति, शकनि, शकृति सं०हे शकृत्, शकृद "मास: मासम् मासा, मासे, मासेन मासाय यकृती यकृती यकभ्याम्, यकृद्भ्याम् यकभ्याम्, यकृद्भ्याम् यकभ्याम्, यकृद्भ्याम् यक्नो, यकृतो: यक्नोः, यकृतो: हे यकृती Jain Education International शकृती शकृती शकभ्याम्, शकृद्भ्याम् शकभ्याम्, शकृद्भ्याम् शकभ्याम्, शकृद्भ्याम् शक्नोः, शकृतो: शक्नोः, शकृतो: हे शकृत मासौ मासौ अनुसन्धान ४९ यकृन्ति यकानि, यकृन्ति यकभिः, यकृद्भिः यकभ्यः, यकृद्भ्यः यकभ्यः, यकृद्भ्यः यक्नाम्, यकृताम् यकसु, यकृत्सु हे कृति माद्भ्याम्, मासाभ्याम् मादुद्भ्याम्, मासाभ्याम् १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति । For Private & Personal Use Only कृति शकानि, शकृन्ति शकभिः, शकृद्भिः शकभ्यः, शकृद्भ्यः शकभ्यः, शकृद्भ्यः शक्नाम्, शकृताम् शकसु, शकृत्सु हे शकृन्ति २. पा० यकृक्षु A. 1 ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयाया एकद्विवचनयोस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्या: एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । मासनिशासनस्य शसादौ लुग्वा [ सि० २-१-१०० ] मास् निस् (श्) आसन् आदेशा । मासनिशासनस्य शसादौ लुग्वा [ सि० २-१-१००] C.। मासा: ५मासः, मासान् माद्भिः, मासैः माद्भ्यः, मासेभ्यः www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy