SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ असृजी हृदा, हृदयेन हृद्भ्याम्, हृदयाभ्याम् हृद्भिः , हृदयः हृदे,हृदयाय हृद्भ्याम्, हृदयाभ्याम् हृद्भ्यः, हृदयेभ्यः हृदः, हृदयात् हृद्भ्याम्, हृदयाभ्याम् हृद्भ्यः, हृदयेभ्यः हृदः, हृदयस्य हृदोः, हृदययोः हृदाम्, हृदयानाम् हृदि, हृदये हृदोः, हृदययोः 'हथ्सु, हृत्सु, हृदयेषु सं० हे हृदय हे हृदये हे हृदयानि २असृक्, असृग् असृजी असृजि असृक्, असृग असानि, असुंजि ३अस्ना, असृजा असभ्याम्, असृग्भ्याम् असभिः, असृग्भिः अस्ने, असृजे असभ्याम्, असृग्भ्याम् असभ्यः, असृग्भ्यः अस्नः, असृजः असभ्याम्, असृग्भ्याम् असभ्यः, असृग्भ्यः अस्नः, असृजः अस्त्रोः, असृजोः अनाम्, असृजाम् अस्नि, असनि,असृजि अस्त्रोः, असृजोः ५अससु, असृक्षु सं०हे असृक्, असृग् हे असृजी हे असंजि ६यूषः यूषौ यूषाः यूषम् यूषौ "यूष्णः, यूषान् यूष्णा, यूषण यूषभ्याम्, यूषाभ्याम् यूषभिः, यूपैः यूष्णे, यूषाय यूषभ्याम्,यूषाभ्याम् यूषभ्यः, यूषेभ्यः यूष्णः, यूषात् यूषभ्याम्, यूषाभ्याम् यूषभ्यः, यूषेभ्य: यूष्णः, यूषस्य यूष्णोः, यूषयोः यूष्णाम्, यूषाणाम् १. वादेशषशेषद्वितीयो वा त थ [?] A.I २. चवर्गदृगादीनां च [२-३-४८ का०] A.I C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । ३. अवमसंयोगादनोऽलोपो [ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.। ४. B. प्रतौ नास्ति । अस्सु A.B.I ६. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि रूपाणि सन्ति । ७. अवमसंयोगादनोऽलोपो [ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.I For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy