________________
सप्टेम्बर २००९
४७
अथ पान्तः । स्वप्, स्वब
स्वपी
स्वाम्पि, रेस्वम्पि स्वप्, स्वब्
स्वपी
स्वाम्पि, स्वम्पि स्वपा
स्वब्भ्याम् स्वब्भिः स्वपे
स्वब्भ्याम् स्वब्भ्यः स्वपः
स्वब्भ्याम् स्वब्भ्यः स्वपः
स्वपोः
स्वपाम् स्वपि
स्वपोः
स्वप्सु सं०हे स्वप्, स्वब् हे स्वपी
हे स्वाम्पि, स्वम्पि अथ सान्तः । "मनः
मनसी
मनांसि मनः
मनसी
मनांसि मनसा
मनोभ्याम्
मनोभिः मनसे
मनोभ्याम् मनोभ्यः मनसः
मनोभ्याम् मनोभ्यः मनसः
मनसोः
मनसाम् मनसि
मनसोः
मनस्सु सं०हे मनः
हे मनसी हे मनांसि एवं यशस्-चेतस्-पयस्-रजस्-प्रेयस्प्रभृतयः । तथासप्पिः
सप्पिषी सपीषि सप्पिः
सप्पिषी सपीषि सप्पिषा
सप्पिाम् सपिभिः १. वा विरामे [२-३-६२ का०] पकार बकार A.I C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च
सर्वाणि, चतुर्थ्याः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. नि वा [सि० १-४-८९] C.। ३. A.B. प्रतौ एतद् रूपं नास्ति । ४. C प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति । ५. A.B. प्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org