________________
अनुसन्धान ४९
'साम
एवं कर्मन्-चर्मन्-वर्मन्-शर्मन्-पर्खन्-भस्मन्प्रभृतयः । तथा
साम्नी, सामनी
सामानि साम
साम्नी, सामनी सामानि साम्ना सामभ्याम्
सामभिः साम्ने
सामभ्याम् साम्नः सामभ्याम्
सामभ्यः साम्नः साम्नोः
साम्नाम् साम्नि, सामनि साम्नः
सामसु सं०हे साम, सामन् हे साम्नी, सामनी हे सामानि एवं दामन्-लोमन्-रोमन्प्रभृतयः ।
सामभ्यः
तथा
अहः
अहः
अह्ना अर्ने अह्नः अहनः अह्नि, अहनि सं० हे अहः
अह्नी, अहनी अह्नी, अहनी अहोभ्याम् अहोभ्याम् अहोभ्याम् अह्नोः अह्नोः हे अह्नी, अहनी
अहानि अहानि अहोभिः अहोभ्यः अहोभ्यः अह्नाम् अह(ह:?)सु हे अहानि
१. एवं कर्मन्प्रभृतयः C.I २. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि
रूपाणि सन्ति । ३. ईड्योर्वा [२-२-५४ का०] अ लोप A.I ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्याः
सर्वाणि रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org