SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ अहः स्वपी मनः सप्पि-र्यशोऽरुश्च वयः पयः । चेतो 'बर्हिर्धनुज्र्ज्योति - रायुर्वपू" रजो यजुः ॥२॥ तत्र प्रथमं तान्तः । "जगत्, जगद् जगत्, जगद् जगता जगते जगत: जगत: जगति सं०हे जगत्, जगद् एर्वमुदश्चित् पृषत् प्रमुखाः । अथ नान्तः । 'जन्म जन्म जन्मना जन्मने जन्मनः जन्मनः जन्मनि सं०हे जन्म १०, जन्मन् जगती जगती Jain Education International जगद्भ्याम् जगद्भ्याम् जगद्भ्याम् जगतो: जगतो: हे जगती जन्मनी जन्मनी जन्मभ्याम् __जन्मभ्याम् _जन्मभ्याम् जन्मनोः जन्मनो: हे जन्मनी जगन्ति जगन्ति जगभिः For Private & Personal Use Only जगद्भ्यः जगद्भ्यः जगताम् जगत्सु हे जगन्ति जन्मानि जन्मानि जन्मभिः जन्मभ्यः जन्मभ्यः जन्मनाम् जन्मसु हे जन्मानि १. पा० यशोऽरुच्च C. २. पा० पयो वयः C. | ३. पा० बहिधनु० A.B. ४. पा० जोति० A.B.1 ५. पा० वपु A.B.C.I ६. पा० यजु A.B., युज: C. I ७. नपुंसकात् स्यमोलोपो [न च तदुक्तम् २-२-६ का०] सिलोप, घुटां तृतीय: [२-३-६० का०] तकार दकार A. I ८. पा० एवं तन्- पृषत्प्रभृतय: A.B.। ९. नपुंसकात् स्यमोर्लोपो [ न च तदुक्तम् २-२-६ का०] A.। १०. क्लीबे वा [ सि० २-१ - ९३] न लोप C . । ४५ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy