________________
सप्टेम्बर २००९
अहः स्वपी मनः सप्पि-र्यशोऽरुश्च वयः पयः । चेतो 'बर्हिर्धनुज्र्ज्योति - रायुर्वपू" रजो यजुः ॥२॥
तत्र प्रथमं तान्तः ।
"जगत्, जगद्
जगत्, जगद्
जगता
जगते
जगत:
जगत:
जगति
सं०हे जगत्, जगद् एर्वमुदश्चित् पृषत् प्रमुखाः ।
अथ नान्तः ।
'जन्म
जन्म
जन्मना
जन्मने
जन्मनः
जन्मनः
जन्मनि
सं०हे जन्म १०, जन्मन्
जगती
जगती
Jain Education International
जगद्भ्याम्
जगद्भ्याम्
जगद्भ्याम्
जगतो:
जगतो:
हे जगती
जन्मनी
जन्मनी
जन्मभ्याम्
__जन्मभ्याम्
_जन्मभ्याम्
जन्मनोः
जन्मनो:
हे जन्मनी
जगन्ति
जगन्ति
जगभिः
For Private & Personal Use Only
जगद्भ्यः
जगद्भ्यः
जगताम्
जगत्सु
हे जगन्ति
जन्मानि
जन्मानि
जन्मभिः
जन्मभ्यः
जन्मभ्यः
जन्मनाम्
जन्मसु
हे जन्मानि
१.
पा० यशोऽरुच्च C.
२. पा० पयो वयः C. |
३. पा० बहिधनु० A.B.
४.
पा० जोति० A.B.1
५. पा० वपु A.B.C.I
६.
पा० यजु A.B., युज: C. I
७. नपुंसकात् स्यमोलोपो [न च तदुक्तम् २-२-६ का०] सिलोप, घुटां तृतीय: [२-३-६०
का०] तकार दकार A. I
८. पा० एवं तन्- पृषत्प्रभृतय: A.B.।
९. नपुंसकात् स्यमोर्लोपो [ न च तदुक्तम् २-२-६ का०] A.।
१०. क्लीबे वा [ सि० २-१ - ९३] न लोप C . ।
४५
www.jainelibrary.org