________________
४४
अनुसन्धान ४९
अथ सान्तः । 'सुमनाः
सुमनसौ सुमनसः सुमनसम्
सुमनसौ
सुमनसः सुमनसा
सुमनोभ्याम् सुमनोभिः सुमनसे
सुमनोभ्याम्
सुमनोभ्यः सुमनसः
सुमनोभ्याम् सुमनोभ्यः सुमनसः
सुमनसोः सुमनसाम् सुमनसि
सुमनसोः सुमनस्सु सं॰हे सुमनः
हे सुमनसौ हे सुमनसः एवमन्येऽपि । अथ हान्तः । उपानत्, उपानद्
उपानहः उपानहम्
उपानही
उपानहः उपानहा
उपानद्भ्याम् उपानद्भिः उपानहे
उपानद्भ्याम् उपानद्भ्यः उपानहः
उपानद्भ्याम् उपानद्भ्यः उपानहः
उपानहोः
उपानहाम् उपानहि
उपानहोः उपानत्सु सं०हे उपानत्, उपानद् हे उपानही हे उपानहः
एवं व्यञ्जनान्ताः स्त्रीलिङ्गा समाप्ताः ।
उपानही
अथ नपुंसकव्यञ्जनान्ता आरभ्यन्ते ।
जगदुदश्चित्पृषती जन्म कर्म च चम्म च ।
"वर्म शर्मपर्वणी च सामदाम्नी च भस्म च ॥१॥ १. पा० सुमनः A.B. I C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य तृतीयायाः
द्विबहुवचनयोः, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । २. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.। ३. पा० पृषतौ A.B., ०पृषतो C. ४. पा० वर्म C.। ५. पा० चर्म C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org