SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ४३ दिशे दिशः रुषौ रुषे रुट्सु दिग्भ्याम् दिग्भ्यः दिग्भ्याम् दिग्भ्यः दिशः दिशोः दिशाम् दिशि दिशोः दिक्षु सं०हे दिक्, दिग् हे दिशौ हे दिशः एवं दृश्प्रभृतयः । अथ षान्तः । रुषः रुषम् रुषौ रुषा रुड्भ्याम् रुभिः रुड्भ्याम् रुड्भ्यः रुड्भ्याम् रुभ्यः रुषः रुषोः रुषाम् रुषि रुषोः सं० हे रुट, रुड् हे रुषौ हे रुषः एवं मृष्-तृष्-प्रावृष्-विपुष्प्रभृतयः । तथा५आशीः आशिषौ आशिषः आशिषम् आशिषौ आशिषः आशिषा आशीर्ष्याम् आशीभिः आशिष आशीर्ध्याम् आशीर्थ्यः आशिषः आशीर्ध्याम् आशीर्थ्यः आशिषः आशिषोः आशिषाम् आशिषि आशिषोः आशिषाम् सं०हे आशीः हे आशिषौ हे आशिषः एवं सजुष । १. हशषछान्तेजादीनां डः [२-३-४६ का०] A. २. C. प्रतौ नास्ति । ३-४. B. प्रतौ नास्ति । ५. सजुषाशिषो रः [२-३-५१ का०] इरुरोरीरुरौ [२-३-५२ का०] A.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy