________________
सप्टेम्बर २००९
४३
दिशे
दिशः
रुषौ
रुषे
रुट्सु
दिग्भ्याम्
दिग्भ्यः दिग्भ्याम्
दिग्भ्यः दिशः
दिशोः
दिशाम् दिशि
दिशोः
दिक्षु सं०हे दिक्, दिग् हे दिशौ
हे दिशः एवं दृश्प्रभृतयः । अथ षान्तः ।
रुषः रुषम्
रुषौ रुषा
रुड्भ्याम्
रुभिः रुड्भ्याम् रुड्भ्यः
रुड्भ्याम् रुभ्यः रुषः
रुषोः
रुषाम् रुषि
रुषोः सं० हे रुट, रुड् हे रुषौ
हे रुषः एवं मृष्-तृष्-प्रावृष्-विपुष्प्रभृतयः । तथा५आशीः
आशिषौ
आशिषः आशिषम्
आशिषौ
आशिषः आशिषा
आशीर्ष्याम् आशीभिः आशिष
आशीर्ध्याम् आशीर्थ्यः आशिषः
आशीर्ध्याम् आशीर्थ्यः आशिषः
आशिषोः आशिषाम् आशिषि
आशिषोः आशिषाम् सं०हे आशीः
हे आशिषौ हे आशिषः एवं सजुष । १. हशषछान्तेजादीनां डः [२-३-४६ का०] A. २. C. प्रतौ नास्ति ।
३-४. B. प्रतौ नास्ति । ५. सजुषाशिषो रः [२-३-५१ का०] इरुरोरीरुरौ [२-३-५२ का०] A.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org