SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४२ गिरम् गिरा गिरे गिरः गिरः गिरि सं०हे गीः एवं धुर्- पुर्-द्वाप्रभृतयः । अथ वान्तः । 'द्यौः दिवम् दिवा दिवे दिवः दिवः दिवि सं०हे द्यौः एतमतिदिव् । अथ शान्तः । ५. *दिक, दिग् दिशम् दिशा गिरौ गीर्भ्याम् गीर्भ्याम् गीर्भ्याम् गिरो: गिरो: Jain Education International गिरौ दिवौ दिवौ द्युभ्याम् द्युभ्याम् घुभ्याम् दिवोः दिवो: हे दिव गिरः गीर्भिः अनुसन्धान ४९ दिशौ दिशौ "दिग्भ्याम् १. औ सौ [ २-२ - २६ का०] वकार औकार AI C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य, तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । For Private & Personal Use Only गीर्भ्यः गीर्भ्यः गिराम् गीर्षु हे गिरः दिवः दिवः द्युभिः द्युभ्यः द्युभ्यः दिवाम् घुषु हे दिवः २. वाम्या [२-२-२७ का०] वकार आ A.I ३. दिव उद् व्यञ्जने [२-२-२५ का०] वकार उकार A.t ४. चवर्ग [दृगादीनां च २-३-४८ का० ], अघोषे प्रथमः [२-३-६१ का०] A. C. प्रतौ प्रथमायाः सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । चवर्गद्गादीनां च [२-३-४८ का०] शकार गकार् A.I दिशः दिशः दिग्भिः www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy