________________
४२
गिरम्
गिरा
गिरे
गिरः
गिरः
गिरि
सं०हे गीः
एवं धुर्- पुर्-द्वाप्रभृतयः ।
अथ वान्तः ।
'द्यौः
दिवम्
दिवा
दिवे
दिवः
दिवः
दिवि
सं०हे द्यौः
एतमतिदिव् ।
अथ शान्तः ।
५.
*दिक, दिग्
दिशम्
दिशा
गिरौ
गीर्भ्याम्
गीर्भ्याम्
गीर्भ्याम्
गिरो:
गिरो:
Jain Education International
गिरौ
दिवौ
दिवौ
द्युभ्याम्
द्युभ्याम्
घुभ्याम्
दिवोः
दिवो:
हे दिव
गिरः
गीर्भिः
अनुसन्धान ४९
दिशौ
दिशौ
"दिग्भ्याम्
१. औ सौ [ २-२ - २६ का०] वकार औकार AI C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य, तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
For Private & Personal Use Only
गीर्भ्यः
गीर्भ्यः
गिराम्
गीर्षु
हे गिरः
दिवः
दिवः
द्युभिः
द्युभ्यः
द्युभ्यः
दिवाम्
घुषु
हे दिवः
२.
वाम्या [२-२-२७ का०] वकार आ A.I
३. दिव उद् व्यञ्जने [२-२-२५ का०] वकार उकार A.t
४. चवर्ग [दृगादीनां च २-३-४८ का० ], अघोषे प्रथमः [२-३-६१ का०] A. C. प्रतौ प्रथमायाः सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । चवर्गद्गादीनां च [२-३-४८ का०] शकार गकार् A.I
दिशः
दिशः
दिग्भिः
www.jainelibrary.org