________________
सप्टेम्बर २००९
पाम्नोः
पामसु
पाम्ना
पामभ्याम्
पामभिः पाम्ने
पामभ्याम्
पामभ्यः पाम्नः
पामभ्याम्
पामभ्यः पाम्नः
पाम्नोः
पामसु पाम्नि, पामनि सं०हे पामन्
हे पामानौ हे पामानः एवं सीमन् । विकल्पेन पामा-सीमा श्रद्धावत् । अथ पान्तः । २आपः ३अपः अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु सं०हे आपः । अथ भान्तः । 'ककुप्, ककुब्
ककुभौ
ककुभः ककुभम्
ककुभौ
ककुभः ककुभा
ककुब्भ्याम् ककुब्भिः ककुभे
ककुब्भ्याम्
ककुब्भ्यः ककुभः
ककुब्भ्याम् ककुब्भ्यः ककुभोः
ककुभाम् ककुभि
ककुभोः
ककुप्सु सं०हे ककुप्, ककुब् । हे ककुभौ हे ककुभः एवं त्रिष्टुभ्-विधभ्प्रभृतयः । अथ रान्तः । गी:
गिरौ
गिरः
ककुभः
१. ईड्योर्वा [२-२-५४ का०] A.I C. प्रतौ पाम्नि इत्येकमेव रूपमस्ति । २. अपश्च [२-२-१३ का०] दीर्घ A.I C. प्रतौ अपशब्दस्य रूपाणि न सन्ति । ३. B. प्रतौ एतद् रूपं नास्ति A.
४. अपां भे दः [२-३-४३ का०] A.I ५. हचतुर्थान्तस्य धातो[स्तृतीयादेरादिचतुर्थत्वमकृतवत् [२-३-५० का०], वा विरामे [२
३-६२ का०] बकार पकार A.I C. प्रतौ प्रथमायाः तृतीयायाश्च एकद्विवचनयोः, चतुर्थ्याः
एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । ६. पा० एवं विधभप्रभृतयः A.B., एवं त्रिष्टुपमुखा: C.I ७. इरुरोरीसूरौ [२-३-५२ का०] पदान्ते गिरइ गीरइ A.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org