________________
४०
अथ दान्तः ।
'सम्पत्, सम्पद्
सम्पदः
सम्पदम्
सम्पदः
सम्पदा
सम्पद्भिः
सम्पदे
सम्पद्भ्यः
सम्पदः
सम्पद्भ्यः
सम्पदः
सम्पदाम्
सम्पदि
सम्पत्सु
हे सम्पदः
सं०हे सम्पत्, सम्पद् एवमापद्-प्रेतिपद्-दृषद् - शरद् संविद् सद् परिषद् - विपेद्- 'संसद्प्रभृतयः ।
अथ धान्तः ।
" क्षुत्, क्षुद्
क्षुधम्
क्षुधा
क्षुधे
क्षुधः
क्षुधः
क्षुधि
सं०हे क्षुत्, क्षुद्
एवं क्रुध्-समिप्रभृतयः ।
अथ नान्तः ।
पामा पामानम्
२.
५.
सम्पदौ
सम्पदौ
सम्पद्भ्याम्
सम्पद्भ्याम्
सम्पद्भ्याम्
सम्पदोः
सम्पदोः
हे सम्पदौ
Jain Education International
क्षुधौ
क्षुधौ
क्षुद्भ्याम्
क्षुद्भ्याम्
क्षुद्भ्याम्
क्षुधोः
क्षुधो:
हे क्षुधौ
पामानौ
पामानौ
अनुसन्धान ४९
क्षुधः
क्षुधः
क्षुभिः
क्षुद्भ्यः
क्षुद्भ्यः
क्षुधाम्
१. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति ।
C. प्रतौ नास्ति ।
For Private & Personal Use Only
क्षुत्सु
हे क्षुधः
पामान:
पाम्नः
३. ४. A. B. प्रतौ नास्ति ।
अघोषे प्रथम [२-३-६१ का०] A. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः एकद्विवचनयोस्तथा सप्तभ्याः बहुवचनस्य रूपाणि सन्ति ।
www.jainelibrary.org