SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४० अथ दान्तः । 'सम्पत्, सम्पद् सम्पदः सम्पदम् सम्पदः सम्पदा सम्पद्भिः सम्पदे सम्पद्भ्यः सम्पदः सम्पद्भ्यः सम्पदः सम्पदाम् सम्पदि सम्पत्सु हे सम्पदः सं०हे सम्पत्, सम्पद् एवमापद्-प्रेतिपद्-दृषद् - शरद् संविद् सद् परिषद् - विपेद्- 'संसद्प्रभृतयः । अथ धान्तः । " क्षुत्, क्षुद् क्षुधम् क्षुधा क्षुधे क्षुधः क्षुधः क्षुधि सं०हे क्षुत्, क्षुद् एवं क्रुध्-समिप्रभृतयः । अथ नान्तः । पामा पामानम् २. ५. सम्पदौ सम्पदौ सम्पद्भ्याम् सम्पद्भ्याम् सम्पद्भ्याम् सम्पदोः सम्पदोः हे सम्पदौ Jain Education International क्षुधौ क्षुधौ क्षुद्भ्याम् क्षुद्भ्याम् क्षुद्भ्याम् क्षुधोः क्षुधो: हे क्षुधौ पामानौ पामानौ अनुसन्धान ४९ क्षुधः क्षुधः क्षुभिः क्षुद्भ्यः क्षुद्भ्यः क्षुधाम् १. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । C. प्रतौ नास्ति । For Private & Personal Use Only क्षुत्सु हे क्षुधः पामान: पाम्नः ३. ४. A. B. प्रतौ नास्ति । अघोषे प्रथम [२-३-६१ का०] A. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः एकद्विवचनयोस्तथा सप्तभ्याः बहुवचनस्य रूपाणि सन्ति । www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy