SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ त्वचि सं०हे त्वक्, त्वग् एवं वाच्- स्रुच्मुख्याः | अथ जान्तः । स्रक्, स्रग् स्रजम् स्रजा स्रजे स्रजः स्रजः स्रजि सं० हे स्रक्, स्रग् एवं स्फिज्प्रभृतयः । अथ तान्तः । त्वचो: हे त्वचौ स्रजौ स्रजौ Jain Education International स्रग्भ्याम् स्रग्भ्याम् स्रग्भ्याम् स्रजोः स्रजो: हे स्रजौ श्योषित्, योषिद् योषितम् योषिता योषिते योषितः योषितः योषिति सं०हे योषित्, योषिद् एवं तडित्-विद्युत् - हरित् - सरित्प्रभृतयः । योषितौ योषितौ योषिद्भ्याम् योषिद्भ्याम् योषिद्भ्याम् योषितोः योषितोः हे योषितौ त्वक्षु हे त्वचः For Private & Personal Use Only स्रजः स्रजः स्रग्भिः स्रग्भ्यः स्रग्भ्यः स्रजाम् स्रक्षु हे स्रज: योषितः योषितः योषिद्भिः योषिद्भ्यः योषिद्भ्यः योषिताम् योषित्सु हे योषितः १. चवर्गदृगादीनां च [२-३-४८ का०] A.। २. पा० स्पज्मुख्याः A.B.I ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनसोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । ३९ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy