________________
सप्टेम्बर २००९
त्वचि
सं०हे त्वक्, त्वग्
एवं वाच्- स्रुच्मुख्याः |
अथ जान्तः ।
स्रक्, स्रग्
स्रजम्
स्रजा
स्रजे
स्रजः
स्रजः
स्रजि
सं० हे स्रक्, स्रग्
एवं स्फिज्प्रभृतयः ।
अथ तान्तः ।
त्वचो: हे त्वचौ
स्रजौ
स्रजौ
Jain Education International
स्रग्भ्याम्
स्रग्भ्याम्
स्रग्भ्याम्
स्रजोः
स्रजो:
हे स्रजौ
श्योषित्, योषिद्
योषितम्
योषिता
योषिते
योषितः
योषितः
योषिति
सं०हे योषित्, योषिद्
एवं तडित्-विद्युत् - हरित् - सरित्प्रभृतयः ।
योषितौ
योषितौ
योषिद्भ्याम्
योषिद्भ्याम्
योषिद्भ्याम्
योषितोः
योषितोः
हे योषितौ
त्वक्षु हे त्वचः
For Private & Personal Use Only
स्रजः
स्रजः
स्रग्भिः
स्रग्भ्यः
स्रग्भ्यः
स्रजाम्
स्रक्षु
हे स्रज:
योषितः
योषितः
योषिद्भिः
योषिद्भ्यः
योषिद्भ्यः
योषिताम्
योषित्सु
हे योषितः
१. चवर्गदृगादीनां च [२-३-४८ का०] A.।
२. पा० स्पज्मुख्याः A.B.I
३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनसोस्तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति ।
३९
www.jainelibrary.org