________________
३८
अनुसन्धान ४९
काष्ठतक्षः
काष्ठतक्षोः काष्ठतक्षि
काष्ठतक्षोः सं० हे काष्ठतट, काष्ठतड् हे काष्ठतक्षौ एवं साधुतक्ष्- गोरक्ष
इति व्यञ्जनान्ताः पुंलिङ्गाः समाप्ताः ।
काष्ठतक्षाम् काष्ठतट्सु हे काष्ठतक्षः
स्त्रीत्वे
त्वच्वाचौ "स्रुच्स्रजौ स्फिग् च योषिच्च तडिद्विद्युतौ । सम्पदापत्प्रतिपच्च दृषच्छरच्च संविदः ॥१॥ सत्संसदौ परिषत् क्षुध्-समिधौ पापसीमानौ । आपः ककुत्रिष्टुंभौ च गी—: “पूदिदिग्दृशः ॥२॥ रुट 'वृट् प्राष्विपुषौ १९वाऽऽशीः सजूः सुमनास्तथा ।
१३उपानप्रमुरवाः प्राज्ञैर्व्यञ्जनान्ताः स्मृताः स्त्रियाम् ॥३॥ १४अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः आरभ्यन्ते । तत्र प्रथमं चान्तः । १५त्वक्, त्वम्
त्वचौ
त्वचः त्वचम्
त्वचौ
त्वचः त्वचा
त्वग्भ्याम्
त्वग्भिः त्वचे
त्वग्भ्याम् त्वग्भ्यः त्वचः
त्वग्भ्याम् त्वग्भ्यः त्वचः
त्वचोः
त्वचाम् १. C. प्रतौ एषः पाठो नास्ति ।
२. A.B. प्रतौ नास्ति । ३. पा० त्वग्वाचौ A.B.C.I
४. पा० स्कच्स्रजौ A.B., सुचनुचौ C.I ५. पा० स्पक् A., स्पक् B.।
६. पा० क्षुत्स० A.B.I ७. पा० त्रिषूभौ C.I
८. पा० पूर्वार्धादिव० C.I ९. पा० तृट् C.I
१०. पा० प्रावृट्वि० C.I ११. पा० चाऽऽशी: C.।
१२. पा० सुमनस्तथा C.I १३. पा० उपानहमुखा C. १४. पा० एतेषु चान्ताः स्त्रीलिङ्गाः शब्दाः प्रारभ्यन्ते C.। १५. चवर्गदृगादीनां च [२-३-४८ का०] A.I
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International