________________
सप्टेम्बर २००९
प्रष्ठौहः
प्रष्ठौहः
प्रष्ठवाड्भ्याम् प्रष्ठौहोः प्रष्ठौहोः हे प्रष्ठवाही
प्रष्ठवाड्भ्यः प्रष्ठौहाम् प्रष्ठवाट्सु हे प्रष्ठवाहः
प्रष्ठौहि
सं०हे प्रष्ठवाट,प्रष्ठवाड् 'स्त्रियां तु प्रष्ठौही नदीवत् । तथा
गोधुक्, गोधुम् गोदुहम् गोदुहा गोदुहे
गोदुहौ गोदुहौ गोधुग्भ्याम् गोधुग्भ्याम् गोधुग्भ्याम् गोदुहोः गोदुहोः हे गोदुहौ
गोदुहः गोदुहः गोधुग्भिः गोधुग्भ्यः गोधुग्भ्यः गोदुहाम् गोधुक्षु हे गोदुहः
गोदुहः
गोदुहः
गोदुहि
सं०हे गोधुक, गोधुग स्त्रियां तु गोदुही नदीवत् । अथ क्षान्तः ।
"काष्ठतट, काष्ठतड् काष्ठतक्षम् काष्ठतक्षा काष्ठतक्षे काष्ठतक्षः
काष्ठतक्षौ काष्ठतक्षौ काष्ठतड्भ्याम् काष्ठतड्भ्याम् काष्ठतड्भ्याम्
काष्ठतक्षः काष्ठतक्षः काष्ठतड्भिः काष्ठतड्भ्यः काष्ठतड्भ्यः
१. पा० स्त्रियां तु नदीवत् A.B. । २. हच [तुर्थान्तस्य धातोस्तृतीयाद्वेरादिरादिचतुर्थत्वमकृतवत् २-३-५० का०] द् ध्, दाहेर्हस्य
गः [२-३-४७ का०] हकार गकार A.I ३. पा० एवं स्त्रियां तु A.B.! ४. संयोगस्यादौ स्कोर्लुक् [सि० २-१-८८] क् लोप A., संयोगादेर्युटः [२-३-५५ का०]
A. संयोगस्यादौ स्कोर्लुक् [सि. २-१-८८] B.C.I C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्वि-बहुवचनयोः, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org