________________
अनुसन्धान ४९
मधुलिहे
मधुलिड्भ्याम् मधुलिड्भ्यः मधुलिहः
मधुलिड्भ्याम् मधुलिड्भ्यः मधुलिहः
मधुलिहोः मधुलिहाम् मधुलिहि
मधुलिहोः मधुलिट्सु सं०हे मधुलिट्,मधुलिड् हे मधुलिहौ हे मधुलिहः एवं दामलिह् । तथा१अनड्वान्
अनड्वाही
अनड्वाहः अनड्वाहम्
अनड्वाही
२अनडुहः अनडुहा
३अनडुद्भ्याम् अनडुद्भिः अनडुहे
अनडुद्भ्याम् अनडुद्भ्यः अनडुहः
अनडुद्भ्याम् अनडुद्भ्यः अनडुहः
अनडुहोः
अनडुहाम् अनडुहि
अनडुहोः अनडुत्सु "सं०हे अनड्वन् हे अनड्वाही
हे अनड्वाहः स्त्रियां त्वनडुही अनड्वाही नदीवत् । तथा"प्रष्ठवाट, प्रष्ठवाड्
प्रष्ठवाही
प्रष्ठवाहः प्रष्ठवाहम्
प्रष्ठवाही
प्रष्ठौहः प्रष्ठौहा
प्रष्ठवाड्भ्याम् प्रष्ठवाड्भिः प्रष्ठौहे
प्रष्ठवाड्भ्याम् प्रष्ठवाड्भ्यः वाः शेषे [सि० १-४-८२] ईणई सूत्रिइं अनडुशब्दतणा उकार रहई वा हुइ, धुटां प्राग् नोऽन्त 'अनडुहः सौ' [सि० १-४-७२] ईणइं सूत्रिइं नकारागम, दीर्घ-ड्याब्-व्यञ्जनात्
से: [सि० १-४-४५] सि लोप, पदस्य [सि० २-१-८९] ह लोप A. । २. अनडुहश्च [२-२-४२ का०] A. ३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.।
संस्-ध्वंस्-क्वस्सनडुहो दः [सि० २-१-६८] C.। ४. संबुद्धावुभयोईस्वः [२-२-४४ का०] A.I ५. पा० प्रष्टवाह A.B. पृष्ट्वाह C.। ६. वाहेर्वाशब्दस्यौ कातन्त्रे [२-२-४८] A.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org