SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ जग्मुषि सं०हे जग्मिवन् 'विकल्पेनेट् जगन्वान् जगन्वांसम् जगमुषा जगमुषे सं०हे जगन्वन् एवं तस्थिवन्स् । विद्वान् विद्वांसम् विदुषा विदुषे विदुषः विदुषः विदुषि सं० हे विद्वन् "मधुलिट् मधुलिड् मधुलिहम् मधुलिहा जग्मुषोः हे जग्मिवांसौ जगन्वांसौ जगन्वांसौ जगमुद्भ्याम् जगमुद्भ्याम् ० हे जगवांसौ Jain Education International विद्वांसौ विद्वांसौ विद्वद्भ्याम् विद्वद्भ्याम् विद्वद्भ्याम् विदुषोः विदुषोः एव पेचिन्स् । स्त्रियां तु जग्मुषी - "जगमुषी, विदुषी पेचुषी नदीवत् । अथ हान्तः । विद्वांसौ मधुलिहौ मधुलिहौ मधुलिभ्याम् जग्मिवत्सु हे जग्मिवांसः जगन्वांसः जगमुषः जगमुद्भिः हे जगवांसः For Private & Personal Use Only विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः विद्वद्भ्यः विदुषाम् विद्वत्सु हे विद्वांसः मधुलिह: मधुलिह: मधुलिड्भिः १. A. B. प्रतौ एतानि रूपाणि न सन्ति । २. अधुट्स्वरादौ सेट्कस्याऽपि वन्सेर्वशब्दस्योत्वम् [२-२-४६ का० ], अनुषङ्गश्चा [क्रुञ्चेत् २-२-३९ का०] अनेन न लोप A.1 ३५ ३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.। ४.५. A.B.. प्रतौ नास्ति । ६. C. प्रतौ नास्ति । ७. हो धुट्पदान्ते [ सि० २-१-८२] हकार ढकार, धुटस्तृतीय: [ सि० २-१-७६] ढकार विरामे वा [सि० १-३-५१] डकार टकार A. I डकार, www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy