________________
सप्टेम्बर २००९
जग्मुषि
सं०हे जग्मिवन्
'विकल्पेनेट्
जगन्वान्
जगन्वांसम्
जगमुषा
जगमुषे
सं०हे जगन्वन्
एवं तस्थिवन्स् ।
विद्वान्
विद्वांसम्
विदुषा
विदुषे
विदुषः
विदुषः
विदुषि
सं० हे विद्वन्
"मधुलिट् मधुलिड्
मधुलिहम्
मधुलिहा
जग्मुषोः हे जग्मिवांसौ
जगन्वांसौ
जगन्वांसौ
जगमुद्भ्याम्
जगमुद्भ्याम् ०
हे जगवांसौ
Jain Education International
विद्वांसौ
विद्वांसौ
विद्वद्भ्याम्
विद्वद्भ्याम्
विद्वद्भ्याम्
विदुषोः
विदुषोः
एव पेचिन्स् ।
स्त्रियां तु जग्मुषी - "जगमुषी, विदुषी पेचुषी नदीवत् ।
अथ हान्तः ।
विद्वांसौ
मधुलिहौ
मधुलिहौ मधुलिभ्याम्
जग्मिवत्सु
हे जग्मिवांसः
जगन्वांसः
जगमुषः जगमुद्भिः
हे जगवांसः
For Private & Personal Use Only
विद्वांसः
विदुषः
विद्वद्भिः
विद्वद्भ्यः
विद्वद्भ्यः
विदुषाम्
विद्वत्सु
हे विद्वांसः
मधुलिह:
मधुलिह:
मधुलिड्भिः
१. A. B. प्रतौ एतानि रूपाणि न सन्ति ।
२. अधुट्स्वरादौ सेट्कस्याऽपि वन्सेर्वशब्दस्योत्वम् [२-२-४६ का० ], अनुषङ्गश्चा [क्रुञ्चेत् २-२-३९ का०] अनेन न लोप A.1
३५
३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.।
४.५. A.B.. प्रतौ नास्ति ।
६. C. प्रतौ नास्ति ।
७. हो धुट्पदान्ते [ सि० २-१-८२] हकार ढकार, धुटस्तृतीय: [ सि० २-१-७६] ढकार विरामे वा [सि० १-३-५१] डकार टकार A. I
डकार,
www.jainelibrary.org