SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ सप्पिषे सप्पिाम् सपिर्थ्यः सप्पिषः सप्पिाम् सप्पिभ्यः सप्पिषः सप्पिषोः सप्पिषाम् सप्पिषिः सप्पिषोः सप्पिष्षु सं०हे सप्पिः हे सप्पिषी हे सपीषि एवमरुस्-बर्हिस्-धनुस्-ज्योतिस्-आयुस्-वपुस्-'यशस्- यजुस् प्रभृतयः । एवं व्यञ्जनान्ता नपुंसकाः समाप्ताः । अथ विशेषशब्दाः प्रारभ्यन्ते । । दन्तः दन्तौ दन्तम् दता, दन्तेन दते, दन्ताय दतः, दन्तात् दतः, दन्तस्य दति, दन्ते सं०हे दन्त दन्तौ "दद्भ्याम्, ‘दन्ताभ्याम् दद्भ्याम्, दन्ताभ्याम् दद्भ्याम्, दन्ताभ्याम् दतोः, दन्तयोः दतोः, दन्तयोः हे दन्तौ दन्ताः ३दतः, दन्तान् दद्भिः , दन्तैः दद्भ्यः, दन्तेभ्यः दद्भ्यः, दन्तेभ्यः दताम्, दन्तानाम् दैथ्सु, दत्सु, दन्तेषु हे दन्ताः १. A.B. प्रतौ नास्ति । २. C. प्रतौ नास्ति । ३. दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतां वा शसादिकविभक्तिनिमित्तभूतिई दन्त दत् आदेश हुइ, पाद पद्, नासिका नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् वा स्यात् A.। दन्त, पाद, नासिका, हृदय, असृज्, यूष, उदक, दोष, यकृत्, शकृत् [इत्येतेषां] क्रमेण दत्, पद्, नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् आदेशाः भवन्ति B.I दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृ [च्छकृतो दत्-पन्नस्-हदसन्-यूषन्नुदन्दोषन्-यकन् शकन् वा सि० २-१-१०१] इत्यनेन शसादौ दन्तादीनां यथासङ्ख्यं दत् इत्यादयो वा स्युः C.I ४. धुटां तृतीयः [२-३-६० का०] तकार दकार A.। ५. अकारो दीर्घ घोषवति [२-१-१४ का०] A.I ६. शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] त थ । वादेशषशेषद्वितीयो वा त थ [?] । A. । शिट प्रथमद्वितीयस्य तकार थकार हैम B.I शिट्याद्यस्य द्वितीयो वा [सि० १-३५९] C. ७. A.B.C. प्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy