________________
३०
सं०हे मघवन्
हे मघवानौ
हे मघवानः
एवं भवन्त्-भगवन्त्-'महन्त्- अघवन्त्-गोमेन्त्- विद्युत्वन्त्-लक्ष्मीवन्त्- 'अर्थवन्त्
शब्दा मँघवन्त्वत् ।
स्त्रियां तु मघनी मघवती । सर्वेऽपि सम्भवत ईप्रत्ययान्ता नदीवत् ।
तथा
'दण्डी
दण्डनम्
दण्डिना
दण्डिने
दण्डिनः
दण्डिनः
दण्डिनि
सं० हे दण्डिन्
१९ वृत्रहा
वृत्रहणम्
वृत्रघ्ना
वृत्रघ्ने
दण्डिनौ
दण्डिनौ
दण्डिभ्याम्
दण्डभ्याम्
दण्डिभ्याम्
दण्डिनो:
दण्डिनो:
हे दण्डिन
एवं मायिन् - मायाविन् - मनस्विन् - मनीषिन्- 'गुणिन् - 'वचस्विन्शब्दा १० दण्डिन्वत् ।
तथा
Jain Education International
वृत्रहणौ
वृत्रहण
वृत्रहभ्याम्
वृत्रहभ्याम्
७. इन्- हन्- पूषाऽर्यम्णः शिस्यो: [ सि० १-४-८७] दीर्घ A. I
८.९.A.B. प्रतौ नास्ति ।
अनुसन्धान ४९
दण्डिनः
दण्डिनः
दण्डिभिः
दण्डिभ्यः
दण्डिभ्यः
दण्डिनाम्
दण्डिषु
हे दण्डिनः
१.२.४ C. प्रतौ नास्ति ।
३. A. B. प्रतौ नास्ति ।
५. श्वन्- युवन्- मघोनो डी - स्याद्यघुट्स्वरे वउ: [सि० २-१-१०६] A.। ६. C. प्रतौ नास्ति ।
वृत्रहण:
"वृत्रघ्नः
वृत्रहभिः
वृत्रहभ्यः
१०. C. प्रतौ नास्ति ।
For Private & Personal Use Only
११. इन्हन् [पूषार्यम्णां शौच २ - २ - २१ का०] A. B. । इन्- हन्- पूषाऽर्यम्ण: शिस्यो: [सि० १-४-८७] अनेन C., C. प्रतौ प्रथमायाः द्वितीयाया एव रूपाणि सन्ति ।
१२. अनोऽस्य [सि० २-१-१०८] अकार लोप, हनो नो छन् [सि० २-१-११२] हन्स्थाने घ्न A. । अवमसंयोगाद [नोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] इति अकार लोपे 'हनेर्हेधिरुपधालोपे [२-२-३२ का०] A. ।
www.jainelibrary.org