SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३० सं०हे मघवन् हे मघवानौ हे मघवानः एवं भवन्त्-भगवन्त्-'महन्त्- अघवन्त्-गोमेन्त्- विद्युत्वन्त्-लक्ष्मीवन्त्- 'अर्थवन्त् शब्दा मँघवन्त्वत् । स्त्रियां तु मघनी मघवती । सर्वेऽपि सम्भवत ईप्रत्ययान्ता नदीवत् । तथा 'दण्डी दण्डनम् दण्डिना दण्डिने दण्डिनः दण्डिनः दण्डिनि सं० हे दण्डिन् १९ वृत्रहा वृत्रहणम् वृत्रघ्ना वृत्रघ्ने दण्डिनौ दण्डिनौ दण्डिभ्याम् दण्डभ्याम् दण्डिभ्याम् दण्डिनो: दण्डिनो: हे दण्डिन एवं मायिन् - मायाविन् - मनस्विन् - मनीषिन्- 'गुणिन् - 'वचस्विन्शब्दा १० दण्डिन्वत् । तथा Jain Education International वृत्रहणौ वृत्रहण वृत्रहभ्याम् वृत्रहभ्याम् ७. इन्- हन्- पूषाऽर्यम्णः शिस्यो: [ सि० १-४-८७] दीर्घ A. I ८.९.A.B. प्रतौ नास्ति । अनुसन्धान ४९ दण्डिनः दण्डिनः दण्डिभिः दण्डिभ्यः दण्डिभ्यः दण्डिनाम् दण्डिषु हे दण्डिनः १.२.४ C. प्रतौ नास्ति । ३. A. B. प्रतौ नास्ति । ५. श्वन्- युवन्- मघोनो डी - स्याद्यघुट्स्वरे वउ: [सि० २-१-१०६] A.। ६. C. प्रतौ नास्ति । वृत्रहण: "वृत्रघ्नः वृत्रहभिः वृत्रहभ्यः १०. C. प्रतौ नास्ति । For Private & Personal Use Only ११. इन्हन् [पूषार्यम्णां शौच २ - २ - २१ का०] A. B. । इन्- हन्- पूषाऽर्यम्ण: शिस्यो: [सि० १-४-८७] अनेन C., C. प्रतौ प्रथमायाः द्वितीयाया एव रूपाणि सन्ति । १२. अनोऽस्य [सि० २-१-१०८] अकार लोप, हनो नो छन् [सि० २-१-११२] हन्स्थाने घ्न A. । अवमसंयोगाद [नोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] इति अकार लोपे 'हनेर्हेधिरुपधालोपे [२-२-३२ का०] A. । www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy