________________
सप्टेम्बर २००९
शुनः
शुनि
सं०हे श्वन्
मघवान्
मघवन्तम्
४.
मघवता
मघवते
मघवतः
मघवतः
मघवति
सं० हे मघवन्
शुनीशब्दो नदीवत् । युवन्शब्दः श्वन्वत् । स्त्रियां तु 'यूनस्तिः' इति 'ति'
प्रत्यये युवतिर्बुद्धिवत् ।
1
`मघवन्शब्दः श्वन्वत् । पक्षे सौ च मघवान् मघवा वा [२-२-२३ का०] इति मघवन्त्-आदेशे कृते
४ मघवा
मघवानम्
मघोना
मघोने
मघोनः
मघोनः
मघोनि
शुनोः
शुनोः
वा
Jain Education International
मघवन्तौ
मघवन्तौ
मघवद्भ्याम्
मघवद्भ्याम्
मघवद्भ्याम्
मघवतो:
मघवतो:
हे मघवन्तौ
मघवानौ
मघवानौ
मघवभ्याम्
मघवभ्याम्
मघवभ्याम्
मघोनो:
मघोनोः
शुनाम्
श्वसु
हे श्वान:
For Private & Personal Use Only
मघवन्तः
मघवतः
मघवदिभः
मघवद्भ्यः
मघवद्भ्यः
मघवताम्
मघवत्सु
हे मघवन्तः
१. पा० स्त्रियां यूनस्तिः प्रत्यये युवति बुद्धिवत् A.B. I
२. C. प्रतौ ' मघवन् कृते' एषः पाठो नास्ति ।
३. अभ्वादेरत्वसः सौ [ सि० १४ - ९०] A । अन्त्वसन्तस्य चाधातोः सौ [२-२-२० का०] सौ दीर्घ A । प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एक द्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. I
A. B. प्रतौ एतानि सर्वाणि रूपाणि न सन्ति ।
२९
मघवानः
मघोनः
मघवभि:
मघवभ्यः
मघवभ्यः
मघोनाम्
मघवत्सु
www.jainelibrary.org