SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ शुनः शुनि सं०हे श्वन् मघवान् मघवन्तम् ४. मघवता मघवते मघवतः मघवतः मघवति सं० हे मघवन् शुनीशब्दो नदीवत् । युवन्शब्दः श्वन्वत् । स्त्रियां तु 'यूनस्तिः' इति 'ति' प्रत्यये युवतिर्बुद्धिवत् । 1 `मघवन्शब्दः श्वन्वत् । पक्षे सौ च मघवान् मघवा वा [२-२-२३ का०] इति मघवन्त्-आदेशे कृते ४ मघवा मघवानम् मघोना मघोने मघोनः मघोनः मघोनि शुनोः शुनोः वा Jain Education International मघवन्तौ मघवन्तौ मघवद्भ्याम् मघवद्भ्याम् मघवद्भ्याम् मघवतो: मघवतो: हे मघवन्तौ मघवानौ मघवानौ मघवभ्याम् मघवभ्याम् मघवभ्याम् मघोनो: मघोनोः शुनाम् श्वसु हे श्वान: For Private & Personal Use Only मघवन्तः मघवतः मघवदिभः मघवद्भ्यः मघवद्भ्यः मघवताम् मघवत्सु हे मघवन्तः १. पा० स्त्रियां यूनस्तिः प्रत्यये युवति बुद्धिवत् A.B. I २. C. प्रतौ ' मघवन् कृते' एषः पाठो नास्ति । ३. अभ्वादेरत्वसः सौ [ सि० १४ - ९०] A । अन्त्वसन्तस्य चाधातोः सौ [२-२-२० का०] सौ दीर्घ A । प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एक द्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. I A. B. प्रतौ एतानि सर्वाणि रूपाणि न सन्ति । २९ मघवानः मघोनः मघवभि: मघवभ्यः मघवभ्यः मघोनाम् मघवत्सु www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy