________________
२८
अनुसन्धान ४९
राजानौ
राज्ञः
एवं क्रुध्, मर्माविध्, 'मृगाविध्, 'श्वाविध्प्रभृतयः । अथ नान्तः । राजा
राजानः राजानम्
राजानौ राज्ञा
पराजभ्याम् राजभिः राजे
राजभ्याम् राजभ्यः राज्ञः
राजभ्याम्
राजभ्यः राज्ञः
राज्ञोः
राज्ञाम् राज्ञि, राजनि
राज्ञोः
राजसु "सं०हे राजन्
हे राजानौ हे राजानः एवं तक्षन्, उक्षन्, “प्रतिदिवन्, प्रथिमन्, 'मदिमन्, १०तुशिमन्, १९भूशिमन्, अणिमन्, महिमन्, लघिमन्, गरिमन्, १२क्रशिमन् १२प्रशमिन् प्रभृतयः । तथा
श्वा१४
श्वानौ
श्वानः
श्वानम्
१५शुनः
शुना
श्वभिः
श्वानी श्वभ्याम् श्वभ्याम् श्वभ्याम्
शुने शुनः
श्वभ्यः श्वभ्यः
१. पा० मृगविध् C.I
२. A.B. प्रतौ नास्ति । ३. नि दीर्घः [सि० १-४-८५] ईणई सूत्रिइं दीर्घ A.। घुटि चासंबुद्धौ [२-२-१७ का०]
दीर्घ A.I ४. अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ [२-२-५३ का०] A.। ५. नसंयोगान्तावलुप्तवच्च पूर्वविधौ [२-३-५८ का०] A.I ६. ईङ्योर्वा [२-२-५४ का०] A.। ७. न संबुद्धौ [२-३-५७ का०] A.I ८. पा० प्रतिदीवन् A.B.I
९. पा० मृदिमन् A.B.! १०-११. C. प्रतौ नास्ति ।
१२-१३. A.B. प्रतौ नास्ति । १४. घुटि चाऽसंबुद्धौ [२-२-१७ का०] दीर्घ A. I १५. श्वयुवमघोना च [२-२-४७ का०] एह शब्दरई ईणए वकारनई उकार हुई A.। श्वन्
युवन् मघोनो डी-स्याद्यघुट्स्वरे व उ: [सि० २-१-१०६] C.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org