________________
सप्टेम्बर २००९
२७
बलिभिदः
बलिभिदोः बलिभिदाम् बलिभिदि
बलिभिदोः बलिभित्सु सं० हे बलिभित्,बलिभिद् हे बलिभिदौ हे बलिभिदः एवं विविषद्, धुसद्, सभासद्, सुहृद्, सर्वविद्, वेदविद्, ज्ञानवित्प्रभृतयः । अथ धान्तः । 'ज्ञानभुत्, ज्ञानभुद्
ज्ञानबुधौ
ज्ञानबुधः ज्ञानबुधम्
ज्ञानबुधौ ज्ञानबुधः ज्ञानबुधा
ज्ञानभुद्भ्याम्
ज्ञानभुद्भिः ज्ञानबुधे
ज्ञानभुद्भ्याम् ज्ञानभुद्भ्यः ज्ञानबुधः
ज्ञानभुद्भ्याम् ज्ञानभुद्भ्यः ज्ञानबुधः
ज्ञानबुधोः
ज्ञानबुधाम् ज्ञानबुधि
ज्ञानबुधोः ज्ञानभुत्सु सं०हे ज्ञानभुत्,ज्ञानभुद्
हे ज्ञानबुधौ हे ज्ञानबुधः एवं
विक्रुत्, विक्रुद् विक्रुधौ विक्रुधः विक्रुधम्
विक्रुधौ विक्रुधः विक्रुधा
विक्रुद्भ्याम् विक्रुद्भिः विक्रुधे
विक्रुद्भ्याम् विक्रुद्भ्यः विक्रुधः
विक्रुद्भ्याम् विक्रुद्भ्यः विक्रुधः
विक्रुधोः
विक्रुधाम् विधि
विक्रुधोः विक्रुत्सु सं०हे विक्रुत्, विक्रुद् हे विक्रुधौ हे विक्रुधः १. ईणइं सूत्रिइं गडदबादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः [स्ध्वोश्च प्रत्यये सि० २-१-७७]
बकार भ् A.। हचतुर्थान्तस्य धातोस्तृतीयादेरादि [चतुर्थत्वमकृतवत् २-३-५० का०] A.। प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C. २. पा० तथाऽपि A.B.I ३. धुटां तृतीयः [२-३-६० का०] ईणई सूत्रिइं ध् द्, वा विरामे [२-३-६२ का०] द् त्
A. प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति C.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org