________________
२६
सुगणा
सुगणे
सुगणः
सुगणः
सुगणि
सं०हे सुगण्
एवमन्येऽपि णान्ताः ।
मरुद्
अथ तान्त: ।
मरुत्,
मरुतम्
मरुता
मरुद्भ्याम्
मरुते
मरुद्भ्याम्
मरुतः
मरुद्भ्याम्
मरुतः
मरुतो:
मरुति
मरुतो:
सं० हे मरुत्, मरद्
हे मरुतौ
एवं गरुत्, हरित् अग्निचित्, विपश्चित्, "सामसुत्प्रभृतयः ।
अथ दान्तः ।
५.
"बलिभित्, बलिभिद्
बलभिदम्
बलभिदा
बलभिदे
बलिभिदः
सुगणभ्याम्
सुगणभ्याम्
सुगण्भ्याम्
सुगणोः
सुगणोः
हे सुगणौ
मरुतौ
मरुतौ
Jain Education International
बलभिदौ
बलभिदौ
अनुसन्धान ४९
सुगण्भि:
सुगण्भ्यः
सुगण्भ्यः
सुगणाम्
सुगण्सु
हे सुगणः
बलिभिद्भ्याम् बलिभिद्भ्याम्
बलिभिद्भ्याम्
१.
पा० सुगण्ट्सु, णोः कटावन्तौ शिटि नवा [ सि० १-३-१७] C.।
२. घुटां तृतीय: [ २-३-६० का०] तस्य द्, वा विरामे [२-३-६२ का०] द् त् A। प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. ।
३. मरुत्सु, मरुथ्सु, शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] C. ।
४.
पा० सोमसुत् A.B.।
For Private & Personal Use Only
मरुतः
मरुतः
मरुदिभः
मरुद्भ्यः
मरुद्भ्यः
मरुताम्
३ मरुत्सु
हे मरुतः
बलिभिदः
बलिभिदः
बलिभिद्भिः
बलिभिद्भ्यः
बलिभिद्भ्यः
प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C.
www.jainelibrary.org