SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २६ सुगणा सुगणे सुगणः सुगणः सुगणि सं०हे सुगण् एवमन्येऽपि णान्ताः । मरुद् अथ तान्त: । मरुत्, मरुतम् मरुता मरुद्भ्याम् मरुते मरुद्भ्याम् मरुतः मरुद्भ्याम् मरुतः मरुतो: मरुति मरुतो: सं० हे मरुत्, मरद् हे मरुतौ एवं गरुत्, हरित् अग्निचित्, विपश्चित्, "सामसुत्प्रभृतयः । अथ दान्तः । ५. "बलिभित्, बलिभिद् बलभिदम् बलभिदा बलभिदे बलिभिदः सुगणभ्याम् सुगणभ्याम् सुगण्भ्याम् सुगणोः सुगणोः हे सुगणौ मरुतौ मरुतौ Jain Education International बलभिदौ बलभिदौ अनुसन्धान ४९ सुगण्भि: सुगण्भ्यः सुगण्भ्यः सुगणाम् सुगण्सु हे सुगणः बलिभिद्भ्याम् बलिभिद्भ्याम् बलिभिद्भ्याम् १. पा० सुगण्ट्सु, णोः कटावन्तौ शिटि नवा [ सि० १-३-१७] C.। २. घुटां तृतीय: [ २-३-६० का०] तस्य द्, वा विरामे [२-३-६२ का०] द् त् A। प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. । ३. मरुत्सु, मरुथ्सु, शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] C. । ४. पा० सोमसुत् A.B.। For Private & Personal Use Only मरुतः मरुतः मरुदिभः मरुद्भ्यः मरुद्भ्यः मरुताम् ३ मरुत्सु हे मरुतः बलिभिदः बलिभिदः बलिभिद्भिः बलिभिद्भ्यः बलिभिद्भ्यः प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C. www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy