________________
सप्टेम्बर २००९
भूभुजौ भूभुजौ
भूभुग्भिः
भूभुजे
शब्दप्राछम्
शब्दप्राछौ शब्दप्राछ: शब्दप्राछा
शब्दप्राड्भ्याम् शब्दप्राड्भिः शब्दप्राछे
शब्दप्राड्भ्याम् शब्दप्राड्भ्यः शब्दप्राछ:
शब्दप्राड्भ्याम् शब्दप्राड्भ्यः शब्दप्राछः
शब्दप्राछोः शब्दप्राछाम् शब्दप्राछि
शब्दप्राछोः शब्दप्राड्सु सं०हे शब्दप्राड्,शब्दप्राट् हे शब्दप्राछौ हे शब्दप्राछ: एवं पथिप्राप्रभृतयः । अथ जान्तः । भूभुक्, भूभुग
भूभुजः भूभुजम्
भूभुजः भूभुजा
भूभुग्भ्याम्
भूभुग्भ्याम् भूभुग्भ्यः भूभुजः
भूभुग्भ्याम् भूभुग्भ्यः भूभुजः
भूभुजोः
भूभुजाम् भूभुजि
भूभुक्षु सं०हे भूभुग,भूभुक् हे भूभुजौ हे भूभुजः एवं हुतभुज्, बलिभुज्, वणिज्, भिषज्, परिव्राज्, देवेज, रज्जुसृज्, कंसपरिमृज्, धौनाभृज्ज्, “मूलवृश्च, "बि(वि)भ्राज्, 'सम्राज्प्रभृतयः । अत णान्तः । "सुगण
सुगणः सुगणम्
सुगणौ १. पा० एवं पथिप्राछ: A.B.I २. प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति । C. ३. पा० धानाभृज् A.B. धानाभृट् C. ४. पा० मूलवृज् A.B. मूलवृट् C.I ५.६. एतौ द्वौ शब्दो न स्तः A.B.I ७. प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनयोः, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C.।
भूभुजोः
सुगणौ
सुगणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org