SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २४ अथ खान्तः । 'चित्रलिक्, चित्रलिग् चित्रलिखम् चित्रलिखा चित्रलिग्भ्याम् चित्रलिखे चित्रलिग्भ्याम् चित्रलिख: चित्रलिग्भ्याम् चित्रलिख: चित्रलिखो: चित्रलिखि चित्रलिखो: सं०हे चित्रलिक्, चित्रलिग् हे चित्रलिखौ अथ चान्तः । अम्बुमुक्, अम्बुमुग्‍ अम्बुमुचम् अम्बुमुचा अम्बुमुचे अम्बुमुचः अम्बुमुचः अम्बुमुचि सं० एवं पयोमुच् । क्रुञ्चशब्दः । क्रुङ् सप्तम्यां तु क्रुक्षु, क्रुङ्सु अथ छान्तः । चित्रलिखौ चित्रलिखौ अम्बुमुचौ अम्बुमुचौ अम्बुमुग्भ्याम् अम्बुमुचोः अम्बुमुचो: अम्बुमुक्, अम्बुमुग् हे अम्बुमुचौ अम्बुमुग्भ्याम् अम्बुमुग्भ्याम् Jain Education International क्रुञ्चौ अनुसन्धान ४९ चित्रलिखः चित्रलिख: चित्रलिग्भिः चित्रलिग्भ्यः चित्रलिग्भ्यः चित्रलिखाम् चित्रलिक्षु हे चित्रलिखः For Private & Personal Use Only अम्बुमुचः अम्बुमुचः अम्बुमुग्भिः अम्बुमुग्भ्यः अम्बुमुग्भ्यः अम्बुमुचाम् अम्बुमुक्षु हे अम्बुमुचः क्रुञ्च: *शब्दप्राड्, शब्दप्रात् शब्दप्राछौ १. अघोषे प्रथमोऽशिट: [ सि० १-३-५०] ख् क् A.। २. चजः कगम् [ सि० २-१-८६ ] चकार क्, विरामे वा [सि० १-३-५१] A. प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य सन्ति C. I ३. युजञ्चक्रुञ्चो नो ङः [सि० २-१-७१] A. ४. यज- सृज - मृज-राज-भ्राज-भ्रस्ज-व्रश्च परिव्राजः शः षः [सि० २-१-८७ ] छ् ष्, । हशषछान्तेजादीनां ङः [ २-३-४६ का० ] छ् ड्, वा विरामे [२-३-६२ का०] डस्य ट् A.। शब्दप्राछः www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy