________________
२४
अथ खान्तः ।
'चित्रलिक्, चित्रलिग्
चित्रलिखम्
चित्रलिखा
चित्रलिग्भ्याम्
चित्रलिखे
चित्रलिग्भ्याम्
चित्रलिख:
चित्रलिग्भ्याम्
चित्रलिख:
चित्रलिखो:
चित्रलिखि
चित्रलिखो:
सं०हे चित्रलिक्, चित्रलिग् हे चित्रलिखौ
अथ चान्तः ।
अम्बुमुक्, अम्बुमुग्
अम्बुमुचम्
अम्बुमुचा
अम्बुमुचे
अम्बुमुचः
अम्बुमुचः
अम्बुमुचि
सं० एवं पयोमुच् ।
क्रुञ्चशब्दः ।
क्रुङ्
सप्तम्यां तु क्रुक्षु, क्रुङ्सु
अथ छान्तः ।
चित्रलिखौ
चित्रलिखौ
अम्बुमुचौ
अम्बुमुचौ
अम्बुमुग्भ्याम्
अम्बुमुचोः
अम्बुमुचो:
अम्बुमुक्, अम्बुमुग् हे अम्बुमुचौ
अम्बुमुग्भ्याम्
अम्बुमुग्भ्याम्
Jain Education International
क्रुञ्चौ
अनुसन्धान ४९
चित्रलिखः
चित्रलिख:
चित्रलिग्भिः
चित्रलिग्भ्यः
चित्रलिग्भ्यः
चित्रलिखाम्
चित्रलिक्षु
हे चित्रलिखः
For Private & Personal Use Only
अम्बुमुचः
अम्बुमुचः
अम्बुमुग्भिः
अम्बुमुग्भ्यः
अम्बुमुग्भ्यः
अम्बुमुचाम्
अम्बुमुक्षु
हे अम्बुमुचः
क्रुञ्च:
*शब्दप्राड्, शब्दप्रात्
शब्दप्राछौ
१. अघोषे प्रथमोऽशिट: [ सि० १-३-५०] ख् क् A.।
२.
चजः कगम् [ सि० २-१-८६ ] चकार क्, विरामे वा [सि० १-३-५१] A. प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य सन्ति C. I ३. युजञ्चक्रुञ्चो नो ङः [सि० २-१-७१] A.
४.
यज- सृज - मृज-राज-भ्राज-भ्रस्ज-व्रश्च परिव्राजः शः षः [सि० २-१-८७ ] छ् ष्, । हशषछान्तेजादीनां ङः [ २-३-४६ का० ] छ् ड्, वा विरामे [२-३-६२ का०] डस्य ट् A.।
शब्दप्राछः
www.jainelibrary.org