________________
सप्टेम्बर २००९
अस्ने
अस्थ्नः
अस्थ्नः
अस्थिन, अस्थिनि
सं०हे अस्थि, अस्थे
एवं दध्यादयः त्रयः ।
अथ उकारान्ताः ।
जतु
जतु
जतुना
जतुने
जतुनः
जतुनः
जतुनि
सं०हे जतो, जतु
एवमम्बुप्रभृतयः ।
तत्र प्रथमं पुंलिङ्गाः ।
जत्वम्बुमधुवस्तूनि 'जानुमनुत्रपूणि च । अश्रुश्र्मश्रुकसेरूणि जतु[तु]म्बुरु षण्ढके(?) ॥१॥
३ जतुनी
जतुनी
अस्थिभ्याम्
अस्थिभ्याम्
अस्थ्नोः
अस्थ्नोः
हे अस्थिनी
५. पा० भूभृक् A.B.
७.
पा० राजविदुभौ C. I
Jain Education International
जतुभ्याम्
जतुभ्याम्
जतुभ्याम्
जतुनोः
जतुनोः
हे जतुनी
अस्थिभ्यः
अस्थिभ्यः
१. पा० वावु A.B.
३. अनाम्स्वरे नोऽन्तः [ सि० १ - ४ - ६४ ] A । ४.
६.
८.
अस्थ्नाम्
अस्थिषु
. हे अस्थीनि
* चित्रलिखम्बुमुक् शब्द- प्राट् "भूभुक्सुर्गणौ तथा । मरुच्च बलिभिद् ज्ञान-भुद् राजविदभौ तथा ॥१॥ विडुशनसौ मधुलिट् दामलिट् 'काष्ठतट् तथा । व्यञ्जनान्ता: स्मृता: पुंसि बालव्युत्पत्तिहेतवे ॥२॥
तूनि
जतूनि
जतुभिः
जतुभ्यः
जतुभ्यः
जतूनाम्
जतुषु हे जतूनि
इति स्वरान्ताः शब्दा नपुंसकाः ।
अथ व्यञ्जनान्ताः प्रारभ्यन्ते ।
For Private & Personal Use Only
२. पा० स्मश्रु A.B.C.
२३
पा० चित्रलिङ्गम्बुमुक् A. B. C.
पा० सगुणौ A.B.
पा० काष्टतट् A.B.C.I
www.jainelibrary.org