________________
सप्टेम्बर २००९
वृत्रघ्नः
वृत्रघ्नः
वृत्रघ्नि
सं०हे वृत्रहन्
हे वृत्रहणौ
एवं भ्रूहन्- मित्रहन् - रिपुहन्- भ्रूणहन्- ब्रह्महन्प्रभृतयः ।
अहि वहि प्लहि गतौ, प्लिह प्लिहात् प्लीहा प्लिहेरिन्दीर्घश्च अन् दीर्घत्वे प्लीहन् निष्पन्नं पश्चात् हनेर्हेष्वकारो भवति ।
प्लीहा
प्लीहानौ
प्लीहानौ
तथा
प्लीहानम्
प्लीना
"पूषा
पूषणम्
पूष्णा
पूष्णे
पूष्णः
पूष्णः
पूष्णि, दूषणि
संव्हे पूषन्
एवमर्यमन्-'सूर्यमन् । धुट प्राग्नोन्त् आदेशे१० अर्वा
वृत्रहभ्याम् वृत्रघ्नोः
वृत्रघ्नोः
Jain Education International
पूषणौ
पूषणौ
* प्लीहभ्याम् ० इत्यादि ।
पूषभ्याम्
पूषभ्याम्
पूषभ्याम्
पूष्णोः
पूष्णोः
पूषण
१९ अर्वन्तौ
२- ३. A. B. प्रतौ नास्ति ।
वृत्रहभ्यः
वृत्रघ्नाम्
वृत्रहसु
हे वृत्रहण:
प्लीहानः
प्लीहन:
For Private & Personal Use Only
पूषण:
"पूष्ण:
पूषभि:
पूषभ्यः
पूषभ्यः
पूष्णाम्
पूषसु
हे पूषण:
अर्वन्तः
१.
C. प्रतौ नास्ति ।
४. एतद् रूपं नास्ति C. |
५. इनहन्पूषार्यम्णां शौच [२-२-२१ का०] दीर्घ A. B., इन्- हन्- पूषार्यम्ण: [ सि० १६. अनोऽस्य [सि० २-१-१०८] अकार लोप A.I ८- ९. C. प्रतौ एषः पाठो नास्ति ।
४-८७] एतेन C. ।
७. पा० पूषनि A.B.। १०. अभ्वादेरत्वसः सौ [सि० १ ४ - ९०] ईणइ सूत्रिइ दीर्घ A. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति, तत्र अर्वत्सु, अर्वसु-शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] ।
११. अर्वन्नर्वन्तिरसावनञ् [२-३-२२ का०] A.
३१
www.jainelibrary.org