SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ वृत्रघ्नः वृत्रघ्नः वृत्रघ्नि सं०हे वृत्रहन् हे वृत्रहणौ एवं भ्रूहन्- मित्रहन् - रिपुहन्- भ्रूणहन्- ब्रह्महन्प्रभृतयः । अहि वहि प्लहि गतौ, प्लिह प्लिहात् प्लीहा प्लिहेरिन्दीर्घश्च अन् दीर्घत्वे प्लीहन् निष्पन्नं पश्चात् हनेर्हेष्वकारो भवति । प्लीहा प्लीहानौ प्लीहानौ तथा प्लीहानम् प्लीना "पूषा पूषणम् पूष्णा पूष्णे पूष्णः पूष्णः पूष्णि, दूषणि संव्हे पूषन् एवमर्यमन्-'सूर्यमन् । धुट प्राग्नोन्त् आदेशे१० अर्वा वृत्रहभ्याम् वृत्रघ्नोः वृत्रघ्नोः Jain Education International पूषणौ पूषणौ * प्लीहभ्याम् ० इत्यादि । पूषभ्याम् पूषभ्याम् पूषभ्याम् पूष्णोः पूष्णोः पूषण १९ अर्वन्तौ २- ३. A. B. प्रतौ नास्ति । वृत्रहभ्यः वृत्रघ्नाम् वृत्रहसु हे वृत्रहण: प्लीहानः प्लीहन: For Private & Personal Use Only पूषण: "पूष्ण: पूषभि: पूषभ्यः पूषभ्यः पूष्णाम् पूषसु हे पूषण: अर्वन्तः १. C. प्रतौ नास्ति । ४. एतद् रूपं नास्ति C. | ५. इनहन्पूषार्यम्णां शौच [२-२-२१ का०] दीर्घ A. B., इन्- हन्- पूषार्यम्ण: [ सि० १६. अनोऽस्य [सि० २-१-१०८] अकार लोप A.I ८- ९. C. प्रतौ एषः पाठो नास्ति । ४-८७] एतेन C. । ७. पा० पूषनि A.B.। १०. अभ्वादेरत्वसः सौ [सि० १ ४ - ९०] ईणइ सूत्रिइ दीर्घ A. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति, तत्र अर्वत्सु, अर्वसु-शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] । ११. अर्वन्नर्वन्तिरसावनञ् [२-३-२२ का०] A. ३१ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy