________________
सप्टेम्बर २००९
'गोः
रंगोः
गोभ्यः गवाम्
गोषु
हे गावः
गोभ्याम्
गवोः गवि
गवोः सं०हे गौः हे गावौ अथ औकारान्ताः । गलौः
लावौ ग्लावम्
ग्लावौ ग्लावा
ग्लौभ्याम ग्लावे
ग्लौभ्याम् ग्लाव:
ग्लौभ्याम् ग्लावः
ग्लावो ग्लावि
ग्लावोः सं० हे ग्लौः हे ग्लावौ एवं स्वरान्ताः शब्दाः पुंलिङ्गाः समाप्ताः ।
ग्लाव: ग्लावः ग्लौभिः ग्लौभ्यः ग्लोभ्यः ग्लावाम् ग्लौषु हे ग्लावः
अथ स्त्रीलिङ्गाः स्वरान्ताः शब्दाः कथ्यन्ते ।
५श्रद्धाद्या बुद्धिमुखाश्च नद्याद्या धेनुमुख्यकाः ।
वधूप्रभृतयो मातृ-मुख्या द्योनौः स्वराः स्त्रियाम् ॥१॥ तत्र प्रथममाकारान्ताः ।
६ श्रद्धा माला शाला रम्भा भम्भा सुरा शिषा हेला । मनःशिला वामा अजा आदन्ताः कीर्तिताः स्त्रियाम् ॥१॥ “श्रद्धा
श्रद्धे
श्रद्धाः १. गोश्च [२-१-५९ का०] डसिडसोरलोपः । एदोद्भ्यां डसिडसो रः [सि० १-४-३५] । २. गोश्च [२-१-५९ का०] अ इतिसूत्रेण लोप: B. ३. ग्लौशब्दश्चन्द्रवाची, विसर्गः B. ४. स्वरे 'औ आव्' [१-२-१४ का०] B.I ५. शालाद्या C.
६. श्लोको नास्ति C.। ७. एषः पाठो नास्ति A.। ८. श्रद्धायाः सिर्लोपम् [२-१-३७ का०] A.B.। शालाशब्दस्य रूपाणि वर्तन्ते C.। ९. औता [१-४-२०] ईणई आकार एकार हैम. A.! औरीम् [२-१-४१ का०] औई,
अवर्ण इवणे ए [१-२-२ का०] A.। औरीम् [२-१-४१ का०] B.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org