SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ 'गोः रंगोः गोभ्यः गवाम् गोषु हे गावः गोभ्याम् गवोः गवि गवोः सं०हे गौः हे गावौ अथ औकारान्ताः । गलौः लावौ ग्लावम् ग्लावौ ग्लावा ग्लौभ्याम ग्लावे ग्लौभ्याम् ग्लाव: ग्लौभ्याम् ग्लावः ग्लावो ग्लावि ग्लावोः सं० हे ग्लौः हे ग्लावौ एवं स्वरान्ताः शब्दाः पुंलिङ्गाः समाप्ताः । ग्लाव: ग्लावः ग्लौभिः ग्लौभ्यः ग्लोभ्यः ग्लावाम् ग्लौषु हे ग्लावः अथ स्त्रीलिङ्गाः स्वरान्ताः शब्दाः कथ्यन्ते । ५श्रद्धाद्या बुद्धिमुखाश्च नद्याद्या धेनुमुख्यकाः । वधूप्रभृतयो मातृ-मुख्या द्योनौः स्वराः स्त्रियाम् ॥१॥ तत्र प्रथममाकारान्ताः । ६ श्रद्धा माला शाला रम्भा भम्भा सुरा शिषा हेला । मनःशिला वामा अजा आदन्ताः कीर्तिताः स्त्रियाम् ॥१॥ “श्रद्धा श्रद्धे श्रद्धाः १. गोश्च [२-१-५९ का०] डसिडसोरलोपः । एदोद्भ्यां डसिडसो रः [सि० १-४-३५] । २. गोश्च [२-१-५९ का०] अ इतिसूत्रेण लोप: B. ३. ग्लौशब्दश्चन्द्रवाची, विसर्गः B. ४. स्वरे 'औ आव्' [१-२-१४ का०] B.I ५. शालाद्या C. ६. श्लोको नास्ति C.। ७. एषः पाठो नास्ति A.। ८. श्रद्धायाः सिर्लोपम् [२-१-३७ का०] A.B.। शालाशब्दस्य रूपाणि वर्तन्ते C.। ९. औता [१-४-२०] ईणई आकार एकार हैम. A.! औरीम् [२-१-४१ का०] औई, अवर्ण इवणे ए [१-२-२ का०] A.। औरीम् [२-१-४१ का०] B.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy