SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ अनुसन्धान ४९ १ श्रद्धया ४श्रद्धानाम् श्रद्धाम् श्रद्धे श्रद्धाः श्रद्धाभ्याम् श्रद्धाभिः २ श्रद्धायै श्रद्धाभ्याम् श्रद्धाभ्यः श्रद्धायाः श्रद्धाभ्याम् श्रद्धाभ्यः श्रद्धायाः ३ श्रद्धयोः श्रद्धायाम् श्रद्धयोः श्रद्धासु ५सं०हे श्रद्धे हे श्रद्धे हे श्रद्धाः एवं शाला-जाया-मालादयः । अथ इकारान्ताः । बुद्धिः शक्तिर्मतिधूलि-णिनिःश्रेणिश्रेणयः । दुन्दुभिर्भूमिपाल्यालि-दविः कान्ति: 'छवि: कृषिः ॥१॥ १°सृणिरश्रिस्तडिर्नेमि-राजिरीटिवृतिवृत्तिः । मुखंढि १२दालिपङ्क्ती च रात्रिर्गति धृतिःस्तुतिः ॥२॥ १५ऋद्धिर्वृद्धिः स्मृतिष्टि-रजनिष्टिः सङ्गतिः । इकारान्ताः स्मृताः प्राज्ञैः स्त्रीलिङ्गाः पूर्वसूरिभिः ॥३॥ बुद्धिः "बुद्धी बुद्धयः १. टौसोरे [२-१-३८ का०] । टौस्येत् [सि० १-४-१९] C.। २. आपो डितां यै-यास्-यास्-याम् [सि०१-४-१७] A.I डवन्ति [यै यास् यास् याम् २-१-४२ का०] A.I ३. टौसोरे [२-१-३८ का०] A.I ४. हुस्वाऽऽपश्च [सि०१-४-३२] आम् नाम् A.। पा० श्रद्धाणाम् A.B.I ५. हैम-एदापः [१-४-४२] इणइ सू० आकारान्तस्त्रीलिङ्गशब्दरहइं आमं० आकार ए A.। हुस्वनदीश्रद्धाभ्यः सिर्लोपम् [२-१-७१ का०], संबुद्धौ च [२-१-३९ का०] एकार A.I ६. पा० श्रद्धामालादयः C.। ७. पा० धूलि-श्रेणिनिःश्रेणिवेणयः C.। ८. पा० भूमिपाल्याली-दिवि० C.I ९. पा० छविकृषिः A.B.I १०. पा० शृणिरस्रिः A.B.I ११.पा० राटि ति० A.B.! १२. पा० दालि: पङ्क्ति च A.B.I १३.पा० गतिधृति० C.I १४. पा० धुटिस्त्रुटि: A.B.I १५.पा० ऋद्धिवृद्धि: C. १६. पा० घृष्टिसङ्गति: C.I १७. इदुतोऽस्त्रेरीदूत् [सि० १-४-२१] ई A. औकारः पूर्वम् [२-१-५१ का०] A.I १८. जस्येदोत् [सि० १-४-२२] इकार एकार A.। इरेदुरोज्जसि [२-१-५५ का०] A.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy