________________
१४
अनुसन्धान ४९
सेभ्यः
#
राः
रायः
सेभ्याम् सेभ्याम्
सेभ्यः सयोः
सयाम् सयि सयोः
सेषु सं०हे से हे सयौ
हे सयः अथ ऐकारान्ताः ।
रायौ
रायः रायम्
रायौ राया राभ्याम्
राभिः राये राभ्याम्
राभ्यः रायः राभ्याम्
राभ्यः रायः रायोः
रायाम् रायि रायोः
रासु सं०हे राः हे रायौ
हे रायः अथ ओकारान्ताः
गावौ
गावः "गाम् गावौ
पंगाः गवा
गोभ्याम्
गोभ्याम् १. एदोद्ध्यां चेति एकारान्त ओकारान्त सविहु शब्द परइ डसिर्डस्तणा अकारनउ लोप हुइ ।
... सह इना वर्तते इति सः, तस्मात्तस्य वा सेः । डसिडस् फक्किकायमकारलोप: A.।
मतान्तरे एदोदन्तान् डसिडसोरलोपो वा स्यात् B.I २. आ रायो व्यञ्जने [सि० २-१-५] एकारनई आकार A.। रैशब्दो द्रव्यवाची । आत्वं
व्यञ्जनादौ [२-३-१८ का०], विभक्तौ 'रैः' [२-३-१९ का०] इत्यात्वम्, सः विसर्गः B.I ३. ऐकारान्त सर्वत्र शब्द रहई एदैतोऽयाय् [१-२-२३] पामइ, सूत्र हैम: A.। स्वरे 'ए अय्'
[१-२-१२ का०] B.! ओत औ [सि० १-४-७४] इति ओकारनई गोरौ घुटि [२-२-३३ का०] औकारः A.I गोरौ घुटि [२-२-३३ का०] औ, सः विसर्गः B.।
दृग्दृष्टिदीधितिस्वर्ग-वज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो बिम्बनिर्देशसम्भृत ॥ ५. अम्शसोरा [२-२-३४ का०] A. अम्शसोरा [२-२-३४ का०] अन्त आ B.I ६. अम्शसोरा [२-२-३४ का०] अन्त आ B.I
*गौः
गोभिः गोभ्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org