SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ धातरम् धात्रा धात्रे धातुः धातुः धातरि सं०हे धात: एवं विधातृप्रभृतयः । अथ 'ऋकारान्ताः । युजः युजृम् युज्रा० एवं छिदुः भिदृः । अथ लृकारान्ताः । पत्लृः पत्लम् एवं सर्वत्राऽपि । गम्लृ - घस्लृप्रमुखा अप्येवम् । अथ लृकारान्ताः । क्लृ: पत्लृवत् अथ एकारान्ताः । वैसेः सयम् सया धातारौ धातृभ्याम् धातृभ्याम् धातृभ्याम् धात्रोः धात्रोः हे धाता Jain Education International युज्रौ युज्रौ 橋 युनृषु पत्लौ पत्लौ क्लौ "सयौ सयौ सेभ्याम् धातॄन् धातृभिः धातृभ्यः धातृभ्यः धातॄणाम् For Private & Personal Use Only धातृषु हे धातारः युज्रः युजृन् पत्ल: पत्लृन् क्ल: १.२.३. A.B. प्रतौ एतानि रूपाणि न सन्ति । ४. स इना कामेन वर्तते से । कामी स्मरः प्रिया वा । स विसर्ग: B. I ५. स्वरे ' ए अय्' [१-२-१२] सयौ B. I सयः सयः सेभिः १३ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy