________________
सप्टेम्बर २००९
धातरम्
धात्रा
धात्रे
धातुः
धातुः
धातरि
सं०हे धात:
एवं विधातृप्रभृतयः ।
अथ 'ऋकारान्ताः ।
युजः
युजृम्
युज्रा०
एवं छिदुः भिदृः ।
अथ लृकारान्ताः ।
पत्लृः
पत्लम्
एवं सर्वत्राऽपि । गम्लृ - घस्लृप्रमुखा अप्येवम् ।
अथ लृकारान्ताः ।
क्लृ:
पत्लृवत्
अथ एकारान्ताः ।
वैसेः
सयम्
सया
धातारौ
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धात्रोः
धात्रोः
हे धाता
Jain Education International
युज्रौ युज्रौ
橋
युनृषु
पत्लौ
पत्लौ
क्लौ
"सयौ
सयौ
सेभ्याम्
धातॄन्
धातृभिः
धातृभ्यः
धातृभ्यः
धातॄणाम्
For Private & Personal Use Only
धातृषु
हे धातारः
युज्रः
युजृन्
पत्ल:
पत्लृन्
क्ल:
१.२.३. A.B. प्रतौ एतानि रूपाणि न सन्ति ।
४. स इना कामेन वर्तते से । कामी स्मरः प्रिया वा । स विसर्ग: B. I
५. स्वरे ' ए अय्' [१-२-१२] सयौ B. I
सयः
सयः
सेभिः
१३
www.jainelibrary.org