________________
अनुसन्धान ४५
तथा हि- अप्युत्काऽखिलदोषलेशरहितं प्राणातिपाताङ्कितं,
स्वीकृत्याऽभयदं कलङ्कयदिदं मिथ्यात्वमुत्सर्पि तत् । विश्वेऽसौ तृणवद्धि(द्वि)वेच्य कृतिनां धुर्यो मुदा वर्द्धया
ञ्चक्रेऽहाय कुमारपालनृपवत् सद्धर्मसस्यं स्फुरत् ॥५९॥ [शार्दूल०] यः प्रत्यतिष्ठिपदलं शतशोऽथ बिम्बैः,
श्रेयांसबिम्बमसमं सममुन्नताङ्गैः । श्रीमन्महै: करकरिक्षितिभृन्मितेऽब्दे (१६८२),
श्रीमुक्तिसागरसदाह्वयवाचकेन्द्रैः ॥६०॥ [वसन्त०] लोकैर्योऽकामि पूर्वं चिदमलगणकैश्चोपदिष्टः प्रसिद्धं,
साम्राज्यायाऽभिलाषं वचनमथ मुदा सत्यतां नेतुमेषाम् । बिभ्रद्राज्यं स वर्षे युगवसुरसभू (१६८४) सम्मिते शाजिहानः, ____ कर्यश्वादिप्रसादं प्रणयति सततं शान्तिदासस्य यस्य ॥६१॥ [स्रग्धरा] अस्य कपूरानाम्ना, प्रासूत च रत्नजीति सुतरत्नम् ।
अपरा पत्नी रसवसुनृपति (१६८६) मितेऽब्दे यसा परमम् ॥६२॥ [आर्या] श्रीमुक्तिसागराख्यान्, वाचकमुख्यान् रसेभनृप(१६८६)सख्ये ।
__ अब्दे गणाधिपपदे, महामहैः स्थापयामास ||६३|| [आर्या] अस्याऽऽज्ञयाऽतिचतुरो, दानी ज्ञानी च वस्तुपालाख्यः ।
श्रीराजसागरा इति, विदिताऽभिधयात्मजो भ्रातुः ॥६४॥ [आर्या] सप्ताशीति(८७)मिताब्दसम्भवबलप्रोज्जृम्भमाणप्रथं,
नानादेशदरिद्रदीनजनतान्नादिप्रदानायुधैः । सत्रागाररणाङ्गणे निहतवान् दुर्भिक्षविश्वद्विषं,
श्रीमद्गुर्जरमण्डनं स जयति श्रीशान्तिदासो भटः ॥६५।। [शार्दूल०] व्योमाङ्कभूप(१६९०)मितविक्रमवत्सरेऽलं,
यात्रां विधाय सुकृती विमलाचलस्य । योऽदीदिपत् पुनरपि द्रविणव्ययेन,
सत्कृत्य सङ्घमुरुसङ्घपतेर्ललाम ॥६६॥ [वसन्त०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org