SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ २७ पादविहारप्रमुखै रामाङ्करसक्षिति(१६९३)प्रमितवर्षे । विधिभिरकार्षीद् विधिवित्, सङ्घयुतः सिद्धगिरियात्राम् ॥६७॥ [आर्या] विशिखाङ्कनृप(१६९५)मितेऽब्दे, पुत्रं कर्पूरचन्द्रनामानम् । अस्य तृतीया पत्नी, फूला नाम्ना प्रसूतवती ॥६८॥ [आर्या] अश्वाङ्कनृप(१६९७)मितेऽब्दे, वाछीनाम्ना सर्मिणी तुर्या । अस्य निधानं भूरिव, लक्ष्मीचन्द्राभिधं सुषुवे ॥६९॥ [आर्या] आश्लिष्टवद्भ्यामन्योन्यं, धर्म पोपोष्टि यस्सदा । द्रव्यभावस्तवाभ्यां स, शान्तिदासो जयत्वयम् ॥७०।। [अनुष्टुप्] किञ्च-श्रीवीरशासनसरित्पतिपार्वणेन्दु य॑स्मेरयत्कुवलयं गणभृत्सुधर्मा । जम्बूप्रभुस्तदनु भानुरिवाऽऽबभासे, व्याकोशयन् भविकुशेशयकाननानि, ॥१॥ [वसन्त०] तत्पट्टपुष्करविभासनभानुभासः(साः), सूरीश्वरा भुवि बभूवुरुदारवृत्ताः । यैर्लेभिरे गुणगणैः किल कोटिकाद्या, गच्छस्य चन्द्रविशदस्य चिराय सज्ञा ॥७२॥ [वसन्त०] क्रमाज्जगच्चन्द्रगुरूत्तमा बभु बृहद्गणाकाशसहस्ररश्मयः येऽब्दे तपोभिः खगजांशु(१२८५)सम्मिते, तपा इतीयुर्बिरुदं सुदुःक(क)रैः ॥७३।। [उपजाति] जातेषु बहुषु सूरिषु, बभूवुरानन्दविमलसूरीन्द्राः । चक्रे यैः करकरितिथि (१५८२)-मितवर्षे सत्क्रियोद्धारः ।।७४॥ [आर्या] तेषां पट्टे रेजुः श्रीमन्तो विज[य] दानसूरीशाः । प्रतिवज्रमुनेभूयो विद्युतिरे ज्ञानलक्ष्म्या ये ॥७५॥ [आर्या] तेषां पट्टप्राग्गिरि-रवयः श्रीहीरविजयसूरिवराः । येषां गुणान् निरीक्ष्य श्रद(द)धुर्गौतमगुणांस्तथ्यान् ॥७६॥ [आर्या] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy