SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ आद्योऽसौ मेघनादस्तत इह विदितः सिंहनादो द्वितीयः, सूर्यान्नादस्तृतीयो विशदतररमो रङ्गनामा तुरीयः । खेलाख्यः पञ्चमोऽयं तदनु च गदितो गूढगोत्रेण षष्ठो, यत्रे(त्रै)ते मण्डपाः षट् वसतय इव सद्धर्मभूभृद्गुणानाम् ॥५२॥ [स्रग्धरा] प्रासादो जिनसद्मभिः प्रविलसत्शृङ्गैर्द्विपञ्चाशता, व्याप्तश्चारुचतुर्मुखार्हतगृहैर्युक्तश्चतुर्भिस्तथा । तावद्भिर्धरणीगृहैर्जिनबृहद्विम्बान्वितैश्चोल्बणः, सामन्तादिभिरावृतो नृप इव स्वैरं स्थितः संसदि ॥५३॥ [शार्दूल०] भातोऽर्हत्प्रतिमाभिः प्रत्येकं यस्य देवकुलिकाभिः । अभ्रंलिहशिखरानौ वृतौ विहारौ चतुर्मुखौ शश्वत् ॥५४॥ गीतिः द्विरदारूढौ दानं, ददतौ कस्य न मुदे विहारकृतोः । जनकः सहस्रकिरणो वाछानामा पितामहश्चोभौ ॥५५॥ गीतिः विन्ध्यो लक्ष्म्याऽतिवन्धोऽनिमिषगिरिरसौ नो गुरुर्न त्रिकूटः, प्रोच्चैः कूटस्तुषाराचल उपल इव भ्रस्यदाभः सुनाभः । कैलासोऽसद्विलासो भवति नयनसत्प्रीतिदेऽस्मिन् विहारे, मध्याह्नेऽशोस्तुरङ्गा यमिव सपदि नो द्रष्टकामा व्रजन्ति ? ॥५६।। [स्रग्धरा] कुर्वाणोऽसुमतां सदाऽनिमिषतां द्रष्टुं समागच्छता(तां), तन्वानोऽमृतसङ्गमाद्भुतसुखानाराधकानङ्गिनः । शङ्के निर्जरयानतो दलगणं सङ्ग्रह्य यन्निर्मितः, प्रासादः प्रसरत्प्रभः समभवत् तदाग् [तद् द्राग्] विमानं ततः ॥५७|| [शार्दूल०] किञ्च- प्रासादनिर्मापणजातभाग्य-प्रकर्षसम्भूतसमृद्धिभाजः । श्रीशान्तिदासस्य महप्रधाना वर्तन्त एते दिवसास्समन्तात् ।।५८।। [इन्द्रवज्रा] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy