________________
२४
यः सौभाग्यनिधिः क्षितीशसदसि प्राप्तप्रतिष्ठोऽन्वहं, मत्तानेकप-चञ्चलाश्वविलसद्राजप्रसादोल्वणः । निःशेषाङ्गिसमूहदुःखविलयस्फूर्जत्सुखं (ख) प्रापणो
द्युक्तोऽसौ जयताच्चिरादहिमदावादोल्लसद्भूषणम् ॥४२॥ [ शार्दूल० ]
शान्तिदासस्य जयतात्, कोऽपि शौर्यार्णवो नवः ।
मिथ्यात्वौर्वानलबलं, शमयत्यैष यत्कलौ ||४३|| [ अनुष्टुप् ] किञ्च सन्निधौ शान्तिदासस्य, सर्वकार्यधुरन्धरौ ।
वाघजी - कल्याणसञ्ज्ञौ, जीयास्तां साधुसिन्धुरौ ॥४४॥ [ अनुष्टुप् ] किञ्च - इभतुरगनृप[१६७८] मितेऽब्दे, प्राप्ताभ्यां भाग्यवत्परमकाष्ठाम् । साक्षाच्चतुर्दिगागत-विभवैर्द्ध (र्ध) नदायमानाभ्याम् ॥४५॥ [ आर्या ] सश्रद्धवर्धमान - श्रद्धाकमनीयशान्तिदासाभ्याम् ।
सुकुटुम्बाभ्यां ताभ्यां गृह्णद्भ्यां सम्यगुपदेशम् ||४६ || [ आर्या ] व्याख्यासुधोदधीनां, पवित्रचारित्रचारुचरितानाम् ।
अवदातबुद्धिबेडा-तीर्णागमतोयराशीनाम् ॥४७॥ [आर्या]
छात्रीकृतधिषणानां श्रीश्रीसौभाग्यसद्गुरुवराणाम् ।
मुखकमलात्केसरमिव, सुवर्णरुचिरं मनः प्रीत्या ॥४८॥ [ आर्या ]
श्रुत्वा विहारनिर्मिति - सम्भवफलनिकरसङ्गमोत्कर्षम् ।
अनुसन्धान ४५
बीबीपुरगृह्यायां प्रासादः कारयामासे ॥ ४९ ॥ पञ्चभि: कुलकम् [आर्या ]
यस्मिंस्तोरणपुत्रिका अनुकृतस्वःसुन्दरीविभ्रमाः,
के के न स्पृहयन्ति वीक्ष्य जनिताशंसा भुवि ? (व? ) श्शर्मणे । द्वारे यस्य च पञ्चपत्रमतुलं प्रासादरक्षाविधौ,
दक्षं भाति चतुश्चतुष्ककलिते देवद्रुकल्पं कलौ ॥५०॥ [ शार्दूल० ]
उच्चैः सोपानपङ्क्तिः शिवगतिगमनं प्राणिनां व्यञ्जयन्ती, साक्षात् श्रीपार्श्वभर्तुश्चरणसरसिजद्वन्द्वसेवापराणाम् ।
यस्य प्रारब्धसङ्गीतकनिकरलसद्वामपाञ्चालिकाली
च्छद्मच्छ्न्नाप्सरोभिर्भृशमुपदिशतः स्वर्गसद्वर्णिकां द्राक् ॥५१॥ [स्रग्धरा ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org