SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २० चन्द्रस्याऽङ्कमृगस्य केवलमिमाः काङ्क्षन्ति नो कर्हिचित्नेदीय:स्थितसिंहिकासुतभवन्नाशं मरुद्वर्त्मनि ॥ १२॥ [ शार्दूल० ] क्षोणीशः प्रसरी सरद्गुणनिधिर्देदीयमानो मनो भीष्टार्थं प्रणयिव्रजस्य सुख (ष) मां देधीयतेऽसौ चिरम् । भ्रूभङ्ग इह क्षितौ गुरुतुलां धत्ते सदा शिक्षि[ तु?]मुन्मत्तक्षितिभृत्कुलं विनयितामज्ञातपूर्वं जवात् ॥ १३॥ [ शार्दूल० ] सूनुः शाहिजिहान इत्यभिधया जेजेति यस्य स्फुटैकैर्भूतलगैर्विनिश्चितभविष्यद्राज्यभारो गुणैः । यस्य द्राक् करवाल एष फणभृत्मुख्यं गुरुं बाल्यतो, निर्मायेव करे विराजति परप्राणैकवृत्तिं दधत् ||१४|| [शार्दूल० ] व्योमाधीशमवेक्ष्य बुद्धिनिलयं मूर्तीश्वरत्वं गतं, दृष्ट्वा चाऽसितसंयुतं गगनगं स्वर्भानुमादेशिभिः । यज्जन्मन्यभितः प्रमोदकरणे साम्राज्यमेकान्ततः, सन्दिष्टं विनिशम्य लोकनिचया निश्चिन्वतेऽत्रैव तत् ॥ १५ ॥ [ शार्दूल० ] यस्योद्यद्भुजवीर्यसंश्रुतिगलद्धैर्यस्य जम्भद्विषो, भीत्या शून्यहृदोऽयमागत इहाऽथो किं विधेयं जवात् ? इत्याकर्ण्य वचोनिगूढविषयं पार्श्वे निषण्णा शची, अनुसन्धान ४५ भीता श्लिष्यति वेपमानकरणा स्वैरं प्रियं सद्मनि ॥ १६॥ [ शार्दूल० ] यत्राऽभिषेणयति वर्मितवीरवारे, वाहावलीपदखुरोद्धतधूलिवृन्दैः । व्याप्तैर्दिवं खलु दिवाऽपि तमां सृजद्भिः खद्योततां दिनमणिर्बिभराम्बभूव ॥ १७॥ [ वसन्त० ] आश्लिष्यन्नहितेन्दिरामवसनाः प्रौढारिकान्तां हसन्, दारिद्यं भुवि रोदयन् परगणे रक्षोवपुर्दर्शयन् । निष्कोशं रचयन् कृपाणमनयात्त्रं (त्र) स्यन् धरां रञ्जयन्, द्विक्तैर्बुधवाक्सु विस्मयमवन् शान्तीभवन्सेवके ॥१८॥ [ शार्दूल० ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy