________________
२०
चन्द्रस्याऽङ्कमृगस्य केवलमिमाः काङ्क्षन्ति नो कर्हिचित्नेदीय:स्थितसिंहिकासुतभवन्नाशं मरुद्वर्त्मनि ॥ १२॥ [ शार्दूल० ]
क्षोणीशः प्रसरी सरद्गुणनिधिर्देदीयमानो मनो
भीष्टार्थं प्रणयिव्रजस्य सुख (ष) मां देधीयतेऽसौ चिरम् । भ्रूभङ्ग इह क्षितौ गुरुतुलां धत्ते सदा शिक्षि[ तु?]मुन्मत्तक्षितिभृत्कुलं विनयितामज्ञातपूर्वं जवात् ॥ १३॥ [ शार्दूल० ]
सूनुः शाहिजिहान इत्यभिधया जेजेति यस्य स्फुटैकैर्भूतलगैर्विनिश्चितभविष्यद्राज्यभारो गुणैः । यस्य द्राक् करवाल एष फणभृत्मुख्यं गुरुं बाल्यतो,
निर्मायेव करे विराजति परप्राणैकवृत्तिं दधत् ||१४|| [शार्दूल० ]
व्योमाधीशमवेक्ष्य बुद्धिनिलयं मूर्तीश्वरत्वं गतं,
दृष्ट्वा चाऽसितसंयुतं गगनगं स्वर्भानुमादेशिभिः । यज्जन्मन्यभितः प्रमोदकरणे साम्राज्यमेकान्ततः,
सन्दिष्टं विनिशम्य लोकनिचया निश्चिन्वतेऽत्रैव तत् ॥ १५ ॥ [ शार्दूल० ]
यस्योद्यद्भुजवीर्यसंश्रुतिगलद्धैर्यस्य जम्भद्विषो,
भीत्या शून्यहृदोऽयमागत इहाऽथो किं विधेयं जवात् ?
इत्याकर्ण्य वचोनिगूढविषयं पार्श्वे निषण्णा शची,
अनुसन्धान ४५
भीता श्लिष्यति वेपमानकरणा स्वैरं प्रियं सद्मनि ॥ १६॥ [ शार्दूल० ]
यत्राऽभिषेणयति वर्मितवीरवारे,
वाहावलीपदखुरोद्धतधूलिवृन्दैः । व्याप्तैर्दिवं खलु दिवाऽपि तमां सृजद्भिः
खद्योततां दिनमणिर्बिभराम्बभूव ॥ १७॥ [ वसन्त० ]
आश्लिष्यन्नहितेन्दिरामवसनाः प्रौढारिकान्तां हसन्,
दारिद्यं भुवि रोदयन् परगणे रक्षोवपुर्दर्शयन् ।
निष्कोशं रचयन् कृपाणमनयात्त्रं (त्र) स्यन् धरां रञ्जयन्,
द्विक्तैर्बुधवाक्सु विस्मयमवन् शान्तीभवन्सेवके ॥१८॥ [ शार्दूल० ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org