SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ निश्शेषोरुकलानिधिर्नवरसानाखण्डलाभीप्सितान्, संसारद्रुमसस्यमेकसमयं य: स्फारयत्यञ्जसा । क्रामन् शाहिजिहानपुत्रमणिना तेनाऽसकृद्भूतलं, जीयात् श्रीइसलामशाहिनृपतिः साहस्रचूडामणिः ॥१९।। [शार्दूल०] तस्याऽमात्यशिरोमणे: शुचिमतिप्रागल्भ्यकाव्यस्य ता, आसपखान इति प्रसिद्धिमयतः कुर्वीत को न स्तुती: ? दिग्चक्रे विजितेऽपि यस्य सुभटाकीर्णे चतुर्भिः स्फुटो पायैः सैन्यमिदं पिपति भुवनं शोभाकृते भूभृतः ॥२०॥ [शार्दूल०] किञ्च- श्रीमानूकेशवंशो विशदतररमाजन्मभूर्भासतेऽसौ, तस्मिन् पद्मावसत्या जगति सुविदितः पद्मनामा बभूव । पद्मादेवीति विष्णोरिव समजनि सद्गहिनी शुद्धशीला, भास्वद्विश्वत्रयस्याप्युपकृतिचतुराधारतां बिभ्रतोऽस्य ॥२१॥ [स्रग्धरा] किञ्च- सूनुस्तयोः स(श)मधरो मधुरोचितश्री श्चन्द्रेण यस्य मधुरो(रा?)ऽधिकमाबभासे । विस्मेरयत्कुवलयं कलितः कलाभि ब्राह्मीव तस्य दयिता खलु जीवणीति ॥२२॥ [वसन्त०] पुत्रस्तयोः सहलुआ इति नामधेयो, गेयो बभूव सुजनैः सुगुणैरमेय: । सद्बुद्धिवैभववितर्कितसत्प्रमेयः, पाटीति तस्य दयिता गिरिजेव शम्भोः ॥२३॥ [वसन्त०] तन्नन्दनो हरपतिस्सुमनोऽभिनन्द्यः, पूनाइरित्यभिधया विदिता सतीयम् । यं प्राप्य युक्तमसकृद्दयिता व्यराजत्, सर्वत्र सर्वविबुधव्रजवन्दनीया ॥२४॥ [वसन्त०] तद्देहजः समजनिष्ट गरिष्ठलक्ष्मी र्वच्छाभिधो जगति लब्धशुभप्रतिष्ठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy