________________
सप्टेम्बर २००८
अस्मिन् बीबीपुराख्यं प्रमुदितजनभृद्रम्यहHध्वजाली___छायाच्छद्मप्रसर्पद्भुजगततिवधूगोपितोद्यन्निधानम् । शक्रेण स्वं सुराढ्य(ढ्यं) पुरममलधिया त्यक्तुकामेन साक्षाद्
वस्तुं बद्धस्पृहं सद्विशदतरगुणं भाति शाखापुरं तत् ॥६॥ [स्रग्धरा]] किञ्च-श्रीमान् बब्बरपार्थिवो गजघटासङ्घट्टदुस्सञ्चरं,
प्राज्यं राज्यमपालयज्जनगणत्राणैकबद्धोद्यमः । माद्यद्दोर्बलदर्पदर्पितमनःप्रत्यर्थिसीमन्तिनी
वैधव्यव्रतदानकर्मगुरुतां सार्वत्रिकी यो दधे ॥७॥ [शार्दूल०] तस्मादाविरभूद्यथा दशरथाद् रामः प्रतापांशुमान्,
सन्न्यायैकमतिह( ? )मायुनृपतिदुर्वारवीर्योन्नतिः । शैलेभ्यः पततां परक्षितिभृतां श्वासानिलैर्बिभ्यतां,
येन द्राग्ददताऽशनं फणभृतां प्राणोपकारः कृतः ॥८॥ [शार्दूल०] सूनुस्तस्य महीभृतः समभवद् भूमण्डलाखण्डलः,
शाहिश्रीमदकब्बरक्षितिपति स्फूजत्प्रभाहर्पतिः । दानेनाऽर्थिभिराजिभिः परगणैः शूकेन हिंस्त्रैः सृजन्,
मुक्तं वीरकथामयं जगदिदं वीरस्त्रिधा यो व्यधात् ॥९॥ [शार्दूल०] यस्योद्यद्दानधाराधरपटलसमुद्भूतसौवर्णधारा
सन्दोहप्लाव्यमानः क्वचिदपि लभते नाऽऽश्रयं दौस्थपङ्कः । नश्यद्भिाग् विपक्षक्षितिपतिभिरतिस्पर्द्धयेवोह्यतेऽसा
___ वृत्सृज्याऽमुं समन्तात्कशिपुगतभरं सानुमत्काननेषु ॥१०॥ [स्रग्धरा] तस्य श्रीमदकब्बरक्षितिपतेर्देदीप्यते साम्प्रतं,
सूनुः श्रीइसलामशाहिनृपतिः प्रोत्सर्पिकीर्तिप्रथः । भूभारोद्धरणैकधीरभुजभृत् कुर्वन्ति यस्य द्विषो,
द्वन्द्वेऽत्युग्रशरप्रहारविधुरा देवाङ्गनानां मुदम् ॥११॥ [शार्दूल०] दुग्धाम्भोधिभवत्तरङ्गविलसडिण्डीरलक्ष्मीमुष
स्साम्याभावसमुत्थदर्पकलिता यत्कीत्तर्यः स्पर्धिनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org